SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक श्रीउत्तरा० [१) चूणों गाथा १० द्रुमपत्रके CRECOM ||२९० ॥१८९॥ ३२६|| CLES कानि चिक्कणानि, अत्र त एव चोलकाद्या दृष्टान्ता वक्तव्याः, अस्माच्च कारणात् सुदुर्लभ मानुष्यं यस्मादन्येषु जीवस्थानेषु व्यादि चिरं जीवोऽवतिष्ठते, मनुष्यत्वे तु स्तोकं कालमित्यतो दुर्लभ, तत्र तावत् पृथिव्या 'पुढविकायमतिगतो॥२९४-३३६।। वृत्तं, कायपुढवि-भूमी कायो जेसि ते पुढविकाइया, पुढविकाय एव वा पुढविकाइया, एत्थ कायसद्दो सरीराभिधाणे, पुढषिकाए वा, तत्र स्थितिः पुढविकाइया पुढचीति, पृथु विस्तारे विच्छिण्णा इति पुढवी, अतस्तं पुढविकायमतिगतो-अणुपविट्ठो उक्कोस तासां सर्वउत्कृष्ट जीवो तु संबसे कालं संखातीतं, संख्यामतिक्रान्तमित्यर्थः, तत्थेव मरि उववज्जति असंखेज्जाओ उस्सप्पिणी(अवसप्पिणी तो कालतो, एसो य कालो खेचतो विससिज्जति-असंखेज्जाणं लोगाण जावइया आगासपदेसा एवत्तियाणि पुढविक्कायमरणाणि मरिउं तत्थेव तत्थेव च उवयज्जइ, ततो खेत्ततो असंखेज्जा लोगा, एवतियं कालं पुढविककाए उक्कोसेणं अच्छति । 'आउक्कायम-16| तिगतो.॥२९५-३३६।। वृत्त, 'अप' इति आऊ, सोकायो जेसिं ते आउकाईया, आउक्काए वा भवा आउक्काइया, 'आप्लु व्याप्ती' इति आपः, अतो तं आउक्कायमतिगतो, जहा पुढविक्कार्य, 'तेउक्कायमतिगतो०२९६-३३६।। वृत्तं, तेजो कायो जेसि ते तेउक्काइया, 'तिज निशाने' तेउ, तहेव वा गतिगन्धनयोरिति वायुः तस्यवि तहेव, वन पण संभक्ताविति 'वणस्सइ०।२९८-३३०।। एतस्य अणंतकाल अणंताओ उस्सप्पिणीतो कालओ, खेत्तओ अर्णता लोगा, दव्यतो असंखेज्जा पोग्गलपरियड्डा, सव्वपोग्गला जावतिएण कालेण सरीरफासअशनादीहिं फासेज्जंति सो पोग्गलपरियट्टो भवति, ते असंखेज्जा पोग्गलपरियट्टा वणस्सइकाए ॥१८९॥ अच्छति,तस्स णं असंखज्जस्स परिमाणं आवलियाए असंखिज्जतिभागो, आवलियाए असंखिज्जइमो भागो जावतिया समया एवतिया 51 पोग्गलपरियट्टा वणस्सतिकाये अच्छति। वेइंदिय० ॥२९९-३३६॥ तेइंदियः॥३००-३३६॥'चउरिदिएमु०॥३०१-३३६।। संखे. ti- ज दीप अनुक्रम [२९१३२७]] य - ----F904 4-% [194]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy