SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] चूणों SARAN १० गाथा द्रुमपत्रके ||२९० % ॥१९॥ ३२६|| समा धम्मे अहम्मसम्मा एवमादि, अथवा जे अपत्थं इह च परत्र च तत्थेर चिन्तणीयमिति, उक्तं च-"प्रायेण हि यदपथ्यं l बलहानि तदेव चातुरजनप्रियं भवति। विषयातुरस्य जगतस्तथाऽनुकूलाः प्रिया विषया॥१॥"अथवा इमं मुर्ति कहेज्जमाणपि स्वदोषोपहतत्वात मिध्यादर्शनभावितत्वाच्च न गृह्णन्ति, उक्तञ्च-जह ध(च)म्मकारसुणिया छेदप्पा(चम्मापया)छेदगाण बहुयाणं । धाता मधुन्वतजुतं परमणं णेच्छते मोच ॥ १॥ अहवा-जह पित्तवाहिगहितो तस्सुवसमणत्थमाणियं मधुरं। कडुगमिति मण्णमाणो ससकर निच्छए खीरं ॥ १॥ तदेवं तावत् श्रुतिमुत्तीर्य समतं गो०। 'धम्मपि हुसदहंतया०॥३०९-३३८।। वृत्तं, तं पुण किं कारणं ण फासति !, उच्यते-'इह कामगुणहिं मुच्छिता' 'इहे ति इह मनुष्यलोके कामगुणा:- शब्दादयः, मृच्छित इव मूच्छितः, जह पित्तमुच्छादिमुच्छितो इह लौकिके अपाये ण चिंतेति तथा श्रावकौघात(धः), यावत् शुद्धाऽस्ति ते धर्मे ताव कामेष्वनावृत्तो भृत्वा समय, इतश्च अप्रमाद: करणीयः, कुतः, शरीरदौर्बल्यात्, इदं हि-'परिजूरति ते सरीरयं॥३१७-३३९।। वृत्त, परि सर्वतो भावे, समन्ताज्जीर्यते परिजूरति, व्याधिज्वरादिभिरुपक्रमविशेषैः, शीर्यते शरीरं, क्लिश्यन्त्येभिश्च क्लिष्टाः, क्लेशयन्ति | वा कामिन: क्लेशाः, ते तु पण्डरा भवन्ति, तृतीयवर्णान्तरसंक्रान्ता इत्यर्थः, से सोयवले हायति, मंद मन्दं शृणोतीत्यर्थः. | समयं गोयमा!, एवं चक्खुघाणजिब्भाफासा. से सव्ववले ते, सबवलं नाम एतेसिं चेव पंचण्डं इंदियाण परिहाणीए सबबलपरिहाणी भवति, अथवा चलं तिविह-सारीरं वाइयं माणसियं, सारीरं प्राणवलं स्थानचंक्रमणादि च, वाचिकं चलं स्निग्धनीहारिसुस्वरता, सा हीरमाना रुक्षा मंदा अल्पा बहुमायासा च भवति, माणसियमपि ग्रहणधारणाऽसामर्थ्य भवति 'अरई गंडं ॥१९॥ विसूइया० ॥ ३१६ ॥ वृत्तं, गच्छतीति गण्ड, सूचिंरिव विदधतीति विचिका, विविधैर्दुक्खविशेषैरात्मानमकयतीति आत-13 PESAN%AE% दीप अनुक्रम [२९१३२७] [196]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy