SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] -%A5% गाथा ||२९० ३२६|| श्रीउत्तराला त्यानि मनुजा, जीव्यते येन तज्जीवितं, अनित्यं अध्रुवं चलमित्यर्थः, समं सम्यक्, अयं अस्मदीये समये, गोतम इति- गोत्रान्ते- आयुपश्चचूणों निवासौ, भगवानामंत्रणे, 'अमानोनाः प्रतिषेधे', प्रमादय, अथवा समयमात्रमपि मा प्रमादय, नित्यमेव मा प्रमादवान् भव, एवं लत्वं १० सेत्स्यति अचिरात्, स्यात् किमर्थ अप्रमादः क्रियते , उच्यते, जीवितस्थानित्यत्वमेव ख्यापयति, यथा अतीव च दौर्बल्यमायुद्रुमपत्रके |पः, तद्यथा-'कुसग्गे जह ओसबिंदुए ॥२९१-३३५।। वृत्तं, कुसो दब्भसरिसो, कुसस्स अग्गं कुसग्गं, अतस्तस्मिन् कुशाग्रे,यथा । ॥१८८॥ | येन प्रकारेण, ओसा सरयकाले पडति, तीसे बिंदु कुसग्गे ठित, तत् कुशो हि तनुतरो भवति दर्भात, तेन तदा तद्ग्रहणं, दांग्रे WIsपि चिरं भवति, सहि आगलितः वातवशात् द्रव्येण वा संक्षोभितः अच्चेति इत्येष दृष्टान्तः।। 'एवं मणुपाण जीविय' कण्ठ्यः, II यद्यप्युपचयाविशेपैः किचिन्नाम निरु लोपक्रम स्यात् तदपि च न दीर्घकालमित्यतोऽपदिश्यते 'इह इत्तरियंमि आउए।२९२-३३६ का वृत्तं, इति उपदर्शनार्थ, इत्तरियं अल्पकालियं वर्षशतमात्र, एति याति वा तमित्यायुः, जीव्यतेऽनेनेति जीवितं, तस्मिन् जीवितेsनुकम्पा, जीवित एव 'बहुपच्चवायए' एतं प्रति अपाया, तद्यथा--अज्झवसायनिमित्ते. यावर्षशत न पूर्यते यावद्वा ते अपाया नागच्छति ताव 'विहुणाहि रयं पुरे(रा)कर्ड' विविहं सोहिविसेसेण वा धुणाहि, रज इति कर्म, पुराकृतं पुरेकडं, स कथं द विधूयते, समये अप्रमादवदित्यर्थः, समयं इदं चालवनं कृत्वा अप्रमादः कार्यः, कथं ?, तद्वक्ष्याम:-'दुलहे खलु माणुसे भवे ॥२९३-३३६।। दुःखं लभ्यत इति दुर्लभः, मनुष्याणामयं माणुस्से, भवतीति भवः, 'चिरकालेणवि' अणतकालेण इत्यर्थः, सव्वपाणिणं सम्बसदो अपरिसेसवाची, प्राणा एपा सन्तीति प्राणिनः, सर्वग्रहणं नास्ति अत्यन्तमनुष्य एवं कश्चन बंधस्य, 1॥१८८॥ एकान्ते न सुलभ मानुष्यं 'गाढा य विवाय कंमुणों' गाई चिक्कणा दृढा इत्यर्थः, विविधैः पाको विपाको मनुष्यत्वविधातानि दीप अनुक्रम [२९१३२७] FARROACHECRE -%- 5 [193]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy