SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक गाथा ||२९०३२६|| श्रीउत्तरा| परमण्णेणं पच्चागतं भगवं अणुभासति, गोतमा, चचारि कडा पण्णता, तंजहा-मुंबकडे विदलकडे चम्मकडे कंवलकडे, अनत्तो किसलय. चूर्णी णविसं खाइज्जति(?),चम्मकडेसु महतावि जत्तेण सक्केति मोएउं, एवामेव गोतमा चत्तारि सीसा पण्णत्ता, मुंबकडसमाणे४, तुर्मपत्रोदन्तः वाचणं गोयमा! मम कंबलकडसमाणे, किंच- चिरसंसटे सि गोतमा! चिरपरिचिते सि गोयमा! पनत्तीआलावगो जाव दुमपत्रक | आविसेसमणाणताए ण भविस्सामो, किंच-गोयमा ! देवाण वयणं गेझं ? आयो जिणाणं ?, गोयमो भणति-जिणाणं, तो कि Reliअधिति करेसि, तं सोऊण मिच्छामिदुक्कडं करेति, ताहे सामी गोयमनिस्साए दुमपत्तयं भणति ।। णामणिप्फण्णो गतो, सुत्ता णुगमे सुतं उच्चारेयव्वं जहा-'दुमपत्तए पंडुयए० ॥२९०-३३४।। वृत्तं, दोसु मातो दुमो, दुमस्स पत्तं दुमपत्तं, पंडणाम कालपरिणामेण आपंडुरीभूतं 'जहा' इति येन प्रकारेण 'पडति'त्ति, किं विलग्गं अच्छति', 'सती'ति राती, गणो नाम बाहोलं, अच्चए णाम ख(पू)या, एत्थ णिज्जुत्तिगतमुदाहरणं कपित भण्णति, किसलयपत्तेहिं सुकुमारताए सुवण्णयाए य हसतित्ति धासो, सासयम दाएण, 'पंडुपत्ताणित्ति ततो पंडुप्पत्तं परियहियलावणं ॥३०७ ३३५|| गाथा, जो पण्णे सुकुमारतासुवष्णलावण्णविसेसो आसि ते(त)परावत्तितं विगतलावष्णं चलमाणसव्वसंधि वेंडं बंधणाओ टलंतं एवं पत्तं वसणपत्नं कालप्राप्त भणति-'जह तुब्भे०॥३०८-३३५|| गाहा, जह तुम्भे संपतं किसलयभावे वट्टमाणाणि अम्हे हसह एवं अम्हे य किसलयभावो आसि, जहा य अम्हे संपयं कालपरिणामेणं विवन्नच्छवियाणि एवं तुम्भेवि अचिरकाला भविस्सह, मा तुझे ताव गव्वह, धुवा एसा खलु अणिच्चता, अणवत्थिताणि | जोव्वणाणित्ति, अप्पाहणिया णाम उवेदसो, पुत्तस्सेव पितामातरं तो उवदिसति, एवं पंडुरपत्तं किसलयाण उवदेसं देति, 'णवि ॥१८७॥ अस्थि ॥३०९-३३५।। गाहा कण्ठया, एवं मणुयाण जीवियंति एवमवधारणे,जहा पडुच्च चलाउं, एवं मणुयाउयंपि,मनोरप % - दीप अनुक्रम [२९१३२७]] CaeAECE [192]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy