SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [९], मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०||, नियुक्ति : [२६०...२७९/२६०-२७९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक चूणौं [१] गाथा ||२२८ दुमपत्रके ॥१८६॥ २८९|| | 'अह ते णिज्जिती कोहो॥२८३-३१।। सिलोगो, कण्ठयो, नवरं निरिक्कं नाम या पृष्ठी, पृष्ठतः कृत्वेत्यर्थः, 'अहो ते उपआदधातः अज्जवं साह ||२८४ ३१९||सिलोगो,सेस कण्ठयाइ[अ] हंऽसि उत्तमो०।२८५-३२०।। सिलोगो,इहसि उत्तमोराया,पुवापरभवंमि, कह 1, उत्तम ठाणं, लोगुत्तमा सम्यग्दर्शनज्ञानचारित्राणि तस्य फलं परिनिर्वाणं अतो लोगुत्तमुत्तमं ठाणं सिद्धिं गच्छसि 'णिरओ' निष्का इत्यर्थः, 'एवं अभित्थुणतो.॥२८६-३२०|| सिलोगो, कण्ठ्या , नमी नमेइ अप्पाणं' सिलोओ, कण्ठयः एवं करेंति संपन्ना (संबुद्धा).' ॥२८९-३२०॥ सिलोमो, एवंशब्दः प्रकारवचने, एवं करेंति एतेण प्रकारेण, पण्णा बुद्धिः सह पण्णाए संपनी, पंडिता विदुसा, पवियक्खणा प्राज्ञः, सपण्णा पंडिता पचियक्खणा, सुल्ल(पुण्ण)ति वेहेण उच्यते, सपण्णा इति की-| ण्यता दर्शिता, पण्डिता इति सा बुद्धिः परिकर्मिमता जेसिं, पवियक्खणा पायाएवि परिग्रहणसमत्था, विणियटृति भोगेहिं, विसेसेणं निवर्तन्ति विणियदृति, भोगेहिं, जहा से जमी रायरिसी, येन प्रकारेण यथा, आसण्णं तमुदाहरणं तेण पत्थुतो णमी रायरिसी इति चेमि ।। नयाः पूर्ववत् ।। णमिपब्वज्जा णवममज्झयणं समत्तम् ९॥ अलोभ उक्तः, स तु अनित्यतां भावयता अलोभः करणीयः, तत्राध्ययनं दुमपत्तयंति, तस्स चत्तारि अणुयोगहाराणि, तत्थ णामनिष्फने दुमपत्नयन्ति, दुमे पत्तं च दुपदं णाम, तत्थ दुमो चउबिधो, 'णार्मठवणा'गाथा (णिक्षेवो उ दुर्ममी)|| ॥१८६॥ |॥२८०-३२१॥ णामठवणाओ गयाओ, दबदुमो दुविहो-( जाणग०॥२८१-३२१॥) जाणगसरीरभवियसरीवतिरित्तो तिविधो। एगभवियादि, भावदुमो 'तुमपाउनामगोयं॥२८२-३२१॥ गाथा कण्ठथा, एतस्स पुण अज्झयणस्स उपोद्धातो जहा णिज्जुत्ति- | गाहादि रायगिहपिढचंपि सालमहासालाण णिक्खमणं तेसिं गाणुष्पत्ती भगवतो गोतमस्स अट्ठापदगमणं तावसपन्बज्जा पारणगं दीप अनुक्रम [२२९ २९०] अध्ययनं -९- परिसमाप्तं अत्र अध्ययन -१०- “द्रुमपत्रक" आरभ्यते [191]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy