SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] चूर्णी त्यागः गाथा ||२०८२२७|| श्रीउत्तरा नाम अधो गच्छति, दृष्टान्तः उदगं वा थलातो, केषां नातिपातेज्जा', उच्यते, 'जगणिस्सितभूताणं तसणामाण च। जधावराणं च' पठयते च 'जगनिस्सितेसु धाधरणामेसु भूतेसु तसणामेसु चा ॥२१७-२९४।। प्रत्तं, जेसुते प्राणाः आश्रिता ८ कापि इत्यर्थः, येऽप्येवं पठन्ति-'जगणिस्सिएहिं० धावरेहिं वा' तेपामस्त्यविरुद्ध, कथं , हिंकारस्य सविधानत्वात् कारणत्वाच्च, लीया. तत्र कारणे बहुवचन एव उपयोगो हिंकरणस्य, त(य)था तेहिं कयं, सन्निधाने तु एकवचन एव हिंकारोपयोगः, तंजहा कहिं गतो ॥१४॥ है आसिी,कहिं च ते सद्धा,बन्धानुलोम्यात अनेकेऽप्येकादेशोऽविरुद्धा,तेन पुनरपि ब्रमः,शिष्योऽसौ,महर्थात(महाति सच्चानुकंपया। च 'न तेहि(सि)मारभे दंडन इति प्रतिषेधे तेहिंति तेहिं पुवादिहिं तसेहिं थावरेहिं यावा)ण हणे, मणेणवि अप्पणाण हणे,अज्जापि, केनचिदुच्यते-'वीसासयाऽभनिवेसेन वा प्रणयाद्वा स्वयममारयता, एतत्सर्वे यदि मारयति ततस्ते न मारयामि, कशादिभिर्वा हन्यमानो तथापि नो तेहिं आरभे दंड, एत्थ दिईतो--उज्जेणीए सागरस्स सुतो चोरेहिं हरिउँ मालबके सूयगारस्स हत्थे विक्कीतो, लावगे मारयसु, ण मारयामीति, हत्थीपादत्तासणं सीसारक्षणकरणं चेति । स एवं प्राणत्यागेऽपि सचानपरोधी, मणसा वयसा। कायसा चेव, मणेण सयं पाणाइवातं न करेति, एवं योगत्रयकरणत्रयेण नब भगा भाणियवा ।। उक्ता मूलगुणाः, तदुपकारीति उत्तरगुणा भति--ते च समितिगुप्त्यादयः (तत्र) गवेपणासमितिमधिकृत्योपदिश्यते-'सुद्धसणाउ णच्चा ॥२१८-२९५||शुद्धधन्ते। शोभते वा शुद्धः, एपति एभिरित्येषणा, ततश्चैवं ज्ञात्वा तत्थ सुद्धसणाओ सत्तहं पिंडेसणाण जाव अलेवकडाओ, ताओ पुण उवरिल्लाओ चत्तारि, अथवा सब्याओ चेव एसणाओ सुद्धाओ, तास्वेवात्मानं स्थापयेत्. ताहि भिक्खं गेण्हतित्ति, इच्चे तासु P अप्पा ठावितो भवति, तासु य ठावेंतिण संजमे अप्पा ठावितो भवति, तदप्येषणीयमेषित्वा 'जाताए घासमसिज्जा' जाता दीप अनुक्रम [२०९ २२८] १७४|| [179]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy