SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा लीया. ||२०८२२७|| श्रीउत्तरा एपणानाम यात्रा मात्रा, अस्यते ग्रसत इति ग्रासः, अथवा जातग्रहणात् यत्प्रासुकजातं, तदपि सुंजानः 'रसगिद्धे न सियाभिकखाए' समितिः चूर्णी न रसगिरो होज्जा, भिक्षा अकुः भिक्खाए, स्यात्-किमालवणं, उच्यते-'पंताणि चव सेविज्जा ॥२१९२९५।। वृत्त, प्रगतंर अनिय८ कापि- अन्तं प्रान्तं, किं च तत् प्रान्तम् ', उच्यते-'सीयपिंडं पुराणकुम्मासं, अदु बुकसं पुलागं वा' अदुवेत्यथवा, बुक्कसो णाम || मिवाना कुसणणिन्माडणं च, अथवा सुरागलितसेस बुक्कसो भवति, तत्थ सुक्कवेलूण पूतलियाओ कज्जति, पुलागं णाम निस्साए | मासुरत्वं ॥१५॥ णिप्फाए चणगादि यद्वा विनष्टं स्वभावतः तत् पुलागमुपदिश्यते, 'जवणट्ठा निसेवए मंथु' मध्यते इति मंधुं सत्तुचुन्नाति, उत्तर गुणरक्षणाधिकारे प्रकृते इमेवि उत्तरगुणा एव, ते तु केचिदनुन्नाय अपदिश्यते केचित् प्रतिषेधतः 'तत्थ सुद्धसणाउणच्चेति' एवं माकर्त्तव्यमिति अनुन्ना, प्रतिषेधस्तु 'जे लक्खणं च सुविणं च ॥२२०-२९५।। वृत्तं, ये इति अनुपदिष्टस्य निर्देशः, लक्ष्यतेऽनेनेति ट्रिा लक्षणं, सामुद्रवत्, सुप्यते स्वप्नमात्र वा स्वमं, स्वमाध्ययनमित्यर्थः, अंगतीत्यंग, अंगविधा नाम आरोग्यशास्त्रं, प्रयुंजतीति, लोकस्योपदिश्यन्ते-'ण हु ते समणा बुच्चंति, एवं आयरिएहिं अक्वायं' कण्ठ्यः, एवं गृहाण्यपि हित्वा इंदियवसगा य'इह जीवियं अनियमित्ता॥२२१-२९६॥वृत्तं 'इहे ति इह लोके,जीवितं संजमजीवितं,न नियमित्ता अनियमिता, इंदियनियमणं, नो| इंदियनियमेण,ये विविधैः प्रकारैर्वा भृशं भ्रष्टाः प्रभ्रष्टाः, समाधानं समाधिः योजनं योगः समाधियोगेहि प्रभ्रष्टाः पन्भट्ठा समाधियोगेदि, से 'कामरसगिद्धा' काम्यन्त इति कामा:- इच्छाकामा मदनकामा य, भुज्यत इति भोगा, रसास्तिक्तादयः, गृध्यते स्म | गृद्धः, ते लक्षणादीनि कामभोगरसगाद्धर्थात् प्रयुंजेत्ता 'उववति आसुरे काए' उपपतनमुपपाता, उपपद्यन्ते स्म, असुराणामयं ॥१७५ आसुरः, ते हि वा (बहिचा) रियसमणा असत्थमावणाभाविया असुरेसु उववज्जति, अथवा असुरसदृशो भावः आसुरः क्रूर इत्यर्थः,। दीप अनुक्रम [२०९ 9-10-CREATE २२८] - [180]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy