SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||२०८ २२७|| श्रीउत्तराअधीर तथापि तृणमिव पटान्ते लग्नं त्यजन्ति,के पुनः गृहेभ्यो विनिसृत्य,'समणा म एगे षयमाणा||२१४-२९३।।वृत्तं श्राभ्यन्तीति कुतीधिका चूर्णी लाश्रमणा, 'मु' इति आत्मनिर्देशः, एके,न सर्वे, ये मिथ्या दृष्टिदर्शिनः परतंत्राः, प्राणनं प्राणः, प्राणानां बधः प्राणवधः अतस्तं, मिया नामज्ञत्वं इति मृगा मृगभूतान हिताहितज्ञा, ते हि प्राणांधव ण याणंति, कुतस्तर्हि प्राणिवधं चास्यन्तिी, कथं केसितिी, एगिदिया अजीवा माएव, तमजाणता 'मंदा नरगं गच्छति' मंदा नाम बुद्ध्यादिभिरपचिता, मंदबुद्धय इत्यर्थः, नीयते तास्मन्निति ॥१३॥ नरका, नारकं कर्म कुर्वते ते नरका, कारणे कार्योपचारादिति, गच्छंति, 'घाला पावियाहिं दिट्ठीहिं' बाला उक्ता, पातयति पासपति वा पापं, दर्शनं दृष्टि अतच्चे तच्चाभिनिवेशात् पापष्टयो भवति, बहुत्वग्रहणं तु सर्वे कृप्रवचनिनो मिथ्यादृष्टयः, स्यादाशका-स्वयं न कुर्वते प्रागवधं , उच्यते , अस्तु तावत् स्वयमकरणं, अनुज्ञायामपि । एवं दोषः, यतोऽपदिश्यते- 'नहु पाणवहं अनु० ॥ २१५-२९४ ।। वृत्तं, न प्रतिषेधे, प्राणवध उक्ता, ये नौदेशिकं झुंजते तेर नानुजाणंति, ण य प्राणवधं अणुजाणतो मुच्चेज्ज कदाचिदपि 'दुक्खाना' मिति सारीरमाणसाणं, अविधस्स कम्मस्स दुःख- 1 BI मिति संज्ञा, स्यादेतत् केनोपदिएं , उच्यते-'एबमारिएहिमक्खायं णाणदंसणचरितारिया, स्यादन्येऽप्यायोः क्षत्रायोदयः।। तद्विशेषणार्थम् (अ)केवालव्युदासार्थमुपदिश्यते 'जेहिं सो साधुधम्मो पन्नत्तो' साधूणां धर्मः सो साधुधर्मः, न च तीर्थकर एवं स्यात्, कथं श्रमणो भवति , उच्यते, 'पाणे य नाइवाइज्जा' ॥ २१६-२९३ ।। वृत्त, प्राणनं प्राणः, अतिपतनमनिपातः, प्राणा- १७३। नातिपातम्येव, चशब्दात् हर्णते णाणुजाणामि, मृपावादादीन्यपि न सेवेत, 'से समियत्ति' से इति निर्देशा, सम्यक् इतः। शमिता, शान्त इत्यर्थः, तत्रागत इति प्रतीतं, एवं समितात्मनः 'ततो से थावयं कम्मं निज्जाइ उदगं व थलाओ' निज्जाइ दीप अनुक्रम [२०९ २२८] [178]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy