SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] ग्रन्थ गाथा be%20% ||२०८ २२७|| श्रीउत्तरा०मिसदोसविसन्ने ॥२१२-२९२॥वृत्तं,भुज्यंत इति भोगा,यत् सामान्य बहुभिः प्रार्थ्यते तद् आमिर्ष,भोगा एव आमिषर,दोसो णाम इह- चूणो परत्र च दुःखोत्पत्तिकारणं भोगामिस एव दोसो,विषमभवत्,यतो न शक्नोति पकविषन्न इव गजमात्मानं समुद्धर्नु,अतो भोगामिसदोसेहिं । ८ कापि-IPामा विसमा भोगामिसदोसविसन्ना,तदेव हियनिस्सेयसबुद्धिवोच्चत्धे हितमिह परत्र च यत्य(प्रेयोऽर्थः, निःश्रेयसं मोक्षपदमित्यर्थः, लीया. च्चिथोत्ति जस्स हिते निःश्रेयसे आहितानि श्रेयससंज्ञा,विपरीतबुद्धिरित्यर्थः स एचंगुणजातीयत्वात् उवचए धूलसरो मरहट्ठाण मंदो ॥१२॥ भन्नति. अवच्चए जो किससरीरो सोवि मंदो भण्णति, भावमंदो अवच्चए,जस्स थूला बुद्धिसो मंदबुद्धी भण्णइ, एत्थ धूलबुद्धिमदेणार अधिकारो, मूढो णाम कज्जाकज्जमयाणाणो,सोर्तिदियविसदोदो(यवसट्टा)वा,अहवा बालमंदमूढा शक्रपुरन्दरवदेकार्थमेव,सो एवंविधो वालो मंदो मूढो भोगामिसदोसविसनोविज्झति मच्छिया व खेलमि' जहा मच्छिया विखेलेण चिक्कणेण नाम श्लिष्टा वध्यन्ते एवं जसो भोगसंश्लिष्टत्वात् अट्ठविहेण कम्मेण बज्झति-'दुपारच्चया ॥२१३-२९२।। वृत्रं, दुःखं परित्यजन्ते इति दुष्परित्यजाः 'इमें इति इमे मनुष्यजाः कामाः, कामाः कामा न सुखं त्यजन्त इति णो सुजहा, दधातीति धीरः न घीस अधीरः, पुरुषः उक्तार्थ, 'त्यज हानौ ओहांक त्यागे' इत्यतः पुनरुक्तं, तच्च न भवति, कस्मात्?, अविशेषितोद्देशात्, उक्तं च-'दुप्परिच्चया इमे ननूपदिष्टं लोकेन केभ्यः, तत उच्यते- 'णो सुजहा अधीरपुरिसेहि जहिंसु, अधीरपुरिसा भवन्ति तेसिं दुप्परिच्चया, यद्यपि अधीरपुरुषैः दुस्त्यजा तथापि अह संति सुन्वया सवे 'जे तरंति वणिया व समुहूं' अथेत्यानन्तर्ये, निपातो वा, सन्तीति विद्यन्ते, |जे, किं कुर्वन्तो?,कचित्तु पठन्ति 'जे तरंति अतरं वणिया व अतरो णाम समुद्दो, समन्तानात उन्ना वा पृथिवीं कुर्वत अनेनेति | समुद्रः, ये इत्यनुद्दिष्टस्य निर्देशः, वणिग्भिस्तुल्या वाणिया, कामं दुरुत्तर समुद्रः तथाविषप्लवेन तीर्यते, एवं दुस्त्यजा कामा % दीप अनुक्रम [२०९ % ॥१७२॥ % २२८] [1771
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy