SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] कापलनिक्षेपाः गाथा ||१७८ २०७|| ॥१६॥ श्रीउत्तराना चालत्वं नरकादिगमन, 'अवालं चेव पंडिते' अवालो पण्डित इत्यर्थः, तस्मादेवलोके गमनं, एतानि तोलयित्वा 'चाऊण | चूर्णी बालभावं, अबालं सेवए' आचरेत् 'मुनी' मुनीति त्रैलोक्यावस्थान भावानिति मुणी, इति बेमि नयाः पूर्ववत् ।। उरभिज्ज ८ कापि-1 लीया. ५ | णाम सत्तममजझयणं सम्मत्तम् ।। इदानीमलोभाध्ययनं, तस्स चत्तारि अणुओगद्दारा उवक्कमादि परूवेऊण (णाम ) निफननिक्खेवे काबिलिज्जति, तत्थ गाहा-'निक्खेवो कविलंमी ॥२५०-२८६॥गाहा, निक्खेबो कविकस्स, निक्खेयो नामादिचउच्चिहो, णामठवणाओ गयाओ, |दव्वकविलो दुविहो-आगमतोपोआगमतो य,आगमतो जाणए अणुवउत्तो नोआगमओ तिविहो-'जाणगसरीरादि'०॥२५१-२८६॥ तत्थ जाणगसरीरभवियसरीरवतिरित्तो कविलो तिविहो-एगभविओ बद्धाऽऽउओ अद्दिमुहणामगोत्तो, भावकपिलो दुविहो| आगमओ णोआगमतो य, आगमतो जाणए उवउत्तो, णोआगमतो इमा गाहा-'कविलाउणामगोर्य' ।। २५२-२८६ ।। गाहा, 12 कण्ठ्या, एतस्स भावकविलस्स इमा य उप्पत्ती-कोसंबी कासवजसा ॥२५३-२८९।। गाहा। तेणं कालेणं तेणं समएणं कोसंबीए नयरीए जितसत्तू राया, कासवी भणो चोदसविज्जाठाणपारगो, राइणो बहुमतो, वित्ती से उवकप्पिया, तस्स जसा णाम भारिया, तेसिं पुत्तो कचिलो णाम, कासवो तमि कविले खुङलए चेव कालगतो, ताहेतीम मए तं पर्य राहणा अण्णस्स मरुयगस्स दिगणं, सो य आसेण छत्तेण य धरिज्जमाणेण वच्चइ, तं ददळूण जसा परुण्णा, कविलेण पुच्छिया, ताए सिट्ठ-जहा पिया 8 ते एवं विहाए इट्टीए णिम्गच्छियाइओ, तेण भण्णति-कथं', सा भणति-जेण सो विज्जासंपण्णो, सो भणइ-अहपि अहिज्जा दीप अनुक्रम [१७९ SCRECORRECORESCR MC २०८] ॥१६८॥ अध्ययनं -७- परिसमाप्तं अत्र अध्ययन -८- “कापिलीय" आरभ्यते [173]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy