SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सत्राक 15 [१) गाथा ||२०८ २२७|| श्रीउचरा | Pामि, सा मणइ-इदं तुम मच्छरेण ण कोइ सिक्खवेति, बच्च सावत्थीए नयरीए, पिइमिचो इंददत्तो णाम माहणो, सो ते सिक्खा- कपिलवृत्त चूणौं वेहिति, सो गतो तस्स सगासं, तेण पुच्छितो-कोऽसि तुम, तेण जहावत् कहियं, सो तस्स सयासे अहिज्जिउं पयत्तो, ८ कापि- तत्थ सालिभद्दो णाम इम्भो, सो तेण उवज्झाएण णेच्चतियं दवाविप्तो, सो तत्थ जिमित्ता २ अहिज्जर, दासचेडी य तं परिवे- लीया. सेह, सो य हसणसीलो, तीए सदि संपलग्गो, तीए मण्णइ-तमे मे विपितो, णय ते किंचिकि, णवरि मा रुसिज्जासि। ॥१६॥ पात्तमुल्लाणमित्तं अहमण्णेहिं २ समं अच्छामि, इयरहाऽहं तुझ आणाभोज्जा । अण्णया दासीण महो तुक्का सा तेण ॥ समं णिविणिया, णिई सा न लहइ, तेण पुच्छिया-कतो ते अरती', तीए भण्णवि-दासीमहो उवहितो, मम पत्चपुष्फाइमोल्ल त्थि, सहीजणमो विगुप्पिस्सं, ताहे सो आधिति पगतो, ताए भण्णति-मा अधितिं करेहि, एत्थ धणो णाम सिडी, अ(इ)प्पभाए चेव जो ण पढमं बद्धावेह से दो सुवष्णए मासए देइ, तस्थिम गतूण तं वद्धावेहि, आमंति तेण भणिय, तीए लोभेण मा अण्णो । गच्छिहित्ति अतिपभाए पेसितो, वच्चंतो य आरक्खियपुरिसेहिं गहितो, बद्धो य । ततो पभाए पसेणइस्स रण्णो उवणीतो, राइणा Bा पुच्छितो, तेण सम्भावो कहितो, रायाए भणितो- मग्गसि तं देमि, सो भणति-चितिचा मग्गामि, रायणा तहत्ति भणिए असोगवणियाए चिन्तेउमारदो--कि दोहिं मासेहिं साडिगाभरणा पडिवासमा जाणवाहणा उज्जाणीवभोगा मम वयस्साणं | पव्वागयाण घरं भज्जानउट्ठयं जे चऽण्णं सबउज्ज, एवं जाव कोडीएवि ण ठाएति । चिततो सुहज्यवसाणो संवेगमावण्णो जाई। ॥१६९॥ सरिऊण सयंबुद्धो सयमेव लोयं काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं, रायणा भष्णति-किं चितियं, सो भण्णति-'जहा लोहो तहा लोभी' गाहा (१२२४।२५६-२८९) कण्ठया, राया भणति-कोडिंपि देमि अज्जोति भणति राया पट्ठः। दीप अनुक्रम [२०९ २२८] [174]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy