SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||१७८२०७|| श्रीउत्तरावरिससतातो पर जीवंतीति, अंतरावि य णाणाविधेहिं उवक्कमविसरहिं सन्निरुज्झते, ततो अप्पसारेसु कामु सन्निरूद्धे य आउतमि बालपंडित भवान्'कस्स हेतुं पुरो काउं'कस्सेति कस्स कारणं भवं असंजमं पुरस्कृत्य अधर्माय प्रवृत्तोऽसि?, किमन्यज्जो(बो) वदिश्यति, न ७और- तु स्वयं चेदाचास्यादुपचितं कर्म वेत्तव्यामिति, येनात्मा 'जोगवखेमं न संविदे? संक्षेपार्थस्तु कस्सेहं अवराहं उबार काउं? कं भ्रीया० वा पुरतो किच्चा? अप्पाण जोगखेमे ण संवियसि, उन्मत्तवत्, किंच-'इह कामाऽणियहस्स' ॥२०२-२०३२२८५।। सिलोगो, ॥१६७॥ 'इहे ति इह मनुष्यत्वे, काम्यंत इति कामाः, कामेभ्य अनिवृत्तस्य, इयत्ती इच्छनि वा अर्थों, आत्मार्थ एवापराध्यते, 'सुच्चा नेयाउयं मग्गं' नयणशीलो नैयायिकः 'मग्गं' ति दसणचरित्तमइयं मोक्खमग्गं, तं श्रुत्वा, पठ्यते वा-पत्ती णेयाऊयं मग्गं, मजं भुज्जो परिभस्सति, प्राज्ञः सन् नैयायिक मार्ग जं पुणरवि सव्वतो भस्सति, जं पुणरवि मिच्छत्तं चैव गच्छति, एतस्स चेव सिलोगस्स पच्छई केति अण्णहा पठति-'पूतिदेहनिरोहेणं, भवे देवेत्ति मे सुयं पोसयतीति पातयतीति (प्रति) औदा रिकशरीरमित्यर्थः, पूतिदेहस्स निरोधे पूतिदेहणिरोहो पासी देहो होतो जइ अचट्ठो नावरज्झतो इति मे सुयं, इति उपप्रदर्शनार्थः, कामे इति मया,श्रुतमाचार्येभ्यो, नान्यतः। उक्तं बालिशफलं, देवलोकात् च्युतमनुष्येपु'इजही जुत्ती'।।२०४-२८५।।सिलोगो, इढी-II ऋद्धी, द्युतत्यनेनेति द्युति, अश्नुते सर्वलोकेष्विति यशः, वृणोति वृण्वति वातमिति वर्णः, एति याति अस्मिन्निति आयुः, 'सुखर सौख्यं 'अणत्तरं ति मणसेसु 5 सबुत्तमं 'जस्थ भुज्जो मणुस्सेसु, तत्व से उपवज्जति'त्ति कंठ्य, उक्तं वालपंडितयोः ॥१६७। फलं, तदनुषङ्गादेवापदिश्यते-'बालस्स पस्स बालत्तं'।२०५-२८५।। सिलोगो, कंठयः। 'धीरस्स पस्स धीरत्तं ॥२०६.२८५॥ सिलोगो, धातीति धीरा, सेसं कण्ठयं । 'तुलिआण बालभावं' ॥२०७-२८५।। सिलोगो, तुलियातो-तोलयित्वा, पालतो भावो दीप अनुक्रम [१७९२०८] NEERINGA4% [172]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy