SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||१७८ २०७|| दीप अनुक्रम [१७९ २०८ ] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [७], मूलं [१... ] / गाथा ||१७८-२०७/१६१-२०८||, निर्युक्तिः [२४५...२४८/२४४-२४९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण श्रीउत्तरा० चूण ७ और श्रीया० ॥१६६॥ तदेवमदीणवं भिक्खु देवलोगमानि तं मत्वा, अगारमस्यास्तीति अगारी तं चागारीणं वेदित्वा, मानुष्य उपवन इति वाक्यशेषः, अगारी यः श्रावकः, असावपि देवलोकवान्. एकान्तदण्डस्तु नरक एक एव भवति, एवं सो बालो अध्पेहिं कामेहिं बहुं जीच्चति, स एवं त्रितयस्यास्य विशेषज्ञः 'कहन्नु जिसमे लिखं कथमिति परिप्रश्ने, जिच्चतोऽपि एलिक्वंति एरिसं, सर्वस्तु कथमीदृशः १, त्रितयविशेषाभिज्ञो जिच्चेज्ज, जिच्चमाणं वा अप्पाणेण संवेदेज्जा, तहाऽहं अप्पसुहत्थे देवसुहं जितो मूलं वा वमिति इति, अथवा जिच्चति यया सा जिच्चा जे तु. बेमात्रेण हि जित्वा लक्ष्यते जेतुमस्तीवि, जिच्चा सो तु कहं लक्ष्यते । उक्ता व्यव हारोपमा, साम्प्रतं सागरोपमा, अत्राह वक्ष्यति भवं सागरोपमं इदं तावदस्तु, यदुक्तं कागिणीदृष्टान्तः स नोपपद्यते ननु चक्रवर्त्तिवलदेववासुदेवमण्डलिकेश्वराणां अन्येषां पृथग्जनानां यथा वस्तूपमानि इष्टानि विषयसुखानि दृश्यते, तथा मनुष्यवशप्राप्तायेवापदिश्यते, इत्यतस्तानि न काकिणीमात्राणि विषयसुखानि, उच्यते-ते हि काकिणीमात्रादप्यवस्थिता एव, कई ?, जेण ते वंतासवा० अणितिया बहुसाधारणा इति, तिरिया य, तद्विपरीतास्तु देवकामाः, अप्येवं सहस्रमात्राऽभिदर्शनं ननु तत्रैवापदिष्टं 'सहस्वगुणिता भोज्जो'त्ति जावऽणंतगुणोत्ति अयं तु सुमहदंतरविषयकरो दृष्टान्तः, सभिरुद्वतरथ, येनोच्यते- 'जहा कुसग्गे उदगं ||२००-२८३|| सिलोगो, येन प्रकारेण यथा, समंताद् अतीव उत्ता पृथिवी सर्वतस्तेनेति समुद्रः, कुशाग्रं, यथा कचित्कुशाग्रे लम्बमाणमुदकं दृष्ट्वा ब्रूयात् यदिदमुदकं कुशाग्रे लंबते एतत्समुद्रोदकं व तच्च यथा प्रमाणवाविधुरं 'एवं माणुस्सया कामा' अंतिए णाम तस्स समीवे कता, तैः सह तुल्यमाना विम्ब (न्दु) मात्रा अपि न पूर्वति । 'कुसग्गमेता इमे' ॥ २०१ २८४॥ कुशाग्रमात्रा इति कुशाग्रोदकबिंदुमात्रा 'इमे'ति मानुष्यकाः सागरकुशाग्रमात्रा 'सन्निरुद्धमि आउ' सन्निरुद्धं न [171] सागर दृष्टान्तः ॥१६६॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy