SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||१७८२०७|| श्रीउत्तरा० मूलमेव पवेसेंति, 'माणुस जोणि मिति' जणीति जोणिः, स्यादेतत्-किमाचरंतो माणुसतं पावें तित्ति 'विमायाहिं सिक्वाहिशीलवता चूर्णी सा॥१९७-२८०॥सिलोगो, मिनोतीति मीयते वा मात्रा, विषमा मात्रा विमात्रा, सिक्खाते शिक्ष्यन्ते वा तामिति शिक्ष्या, वियत इति | ७.और- व्रतं,ब्रह्मचरणशीला सुव्रता,पठ्यते च 'जे णरा गिहिसुब्वया'तत्र शिक्षानाम शास्त्रकलासु कौशल्यं, वेमाता नाम अनेकप्रकाराः प्राया पुरिसे पुरिसविसेसे इत्यतो वेमाता, सुव्रता गाना (नाम) पगतिभद्दया, उक्तं च.'चउहि ठाणेहि जीवा मणुयाउं पकरति, जहा॥१६॥ पगतिभद्दयाए पगतिविणीययाए साणुकोसयाए अमच्छरियाएं' 'उति माणुसं जोणि मनुष्याणामियं मानुषी, 'कम्मसच्चा, हु पाणिणो' कम्माणि सच्चाणि जेसिं ते कम्मसमचा, तस्स जारिमाणि से ताबविधि गतिं लभति, तं सुभमसुभं वा, अथवा कर्मसत्या हि, समचं कर्म, कम्मं अबेदे नवेइचि, यदि हि कृतं कर्म न वेद्यते ततो न कर्मसत्याः स्युरिति, यदिवा नष्ट४ कर्मा, इष्टफलामाधुर्यादिति, पठ्यते च-'कम्मसत्ता हु पाणिणों' कर्मभिः सक्ताः, उक्त अल्पारंभपरिग्रहवां फलं, यैस्तत् मृलमासादितं त) । लद्धलाभ प्रतीत्योच्यते 'जेसिंत विउला सिक्खा ॥१९८-२८२।। सिलोगो, ये इति अनिर्दिष्टस्य निर्देशः, |विपुला विशाला इत्यर्थः, सिक्खा दुविधा-गहणा आसेवणया, 'मूलियं ते उट्टिया' उहिता नाम अतिक्रान्ता, पठ्यते च-'मूलं | अइच्छिया' अतिक्रान्ता इति, लब्धलाभका वा 'सीलमंता' सह विसेसण सविसेसा, सविससा नाम लाभगए वा लाभगा| वा सीलवंता सविसेसा इत्यर्थः, णो दीणो अद्दीणो इति अद्दीणो णाम जो परीसहोदए ण दीणो भवति, अथवा रोगिवत् । का अपत्याहारं अकामः असंजमं वज्जतीति दीनः, जे पुण हुप्यन्ति इव ते अद्दीणा जति देवयं ॥ उक्तं सीलवर्ता फलं, 'एवं अदी-II ड्राणवं भिक॥१९९.२८३।। सिलोगो, एचमवधारय, दीयते दीनमात्रं वा दीन:, न दीन: अदीना, परीसहोदएऽपि सति अदीन:, HECIRC%AC- HERE दीप अनुक्रम [१७९२०८] %CROGRA [170]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy