SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] CARX ज्ञानक्रिये कान्तनिरास: गाथा ||१६० १७७|| श्रीउत्चराकुर्वन्ति, कथं, अहिंसामुक्त्वा पुनः पाकेषु स्नानादि विहारादमेष (दिकेषु) (दिमिषेण)प्रवर्तन्ते, एवं तो-'भणता अकरिता य चूर्णौ ॥१६९-२६७।। सिलोगो, मोक्षं प्रतिजानन्तीति मोक्षप्रतिज्ञावन्तो, पुण 'वाया वारियमेत्तेणं' वक्तीति वाक्, एवं चीरियं, मात्र६ क्षुल्लक- ग्रहणं केवलं ब्रुवन्ते, न कुर्वन्ति, आश्वसति कश्चित्तं समासासेति, तंजहा-वयं जानका इति सम्यगाश्वासयन्ति, यथाऽऽत्मानं तथा परमपि, स्याद् बुद्धिः-कथं भगंता अकरिता य बध्यते, ननु ते ज्ञानेनैव तार्यन्ते ?, उच्यते-'न चित्ता तायए भासा ॥ १ ४ ॥ १७०-२६७ ॥ सिलोगो, चित्रानाम धातूपसर्गसन्धितद्धितकालप्रत्ययप्रकृतिलोपापगमीवशुद्धया, 'कओ' कस्मात् कारणात्? उच्यते, विद्यानुशासनात, विद्याहितमनुशासनाय तमेव, तत्पूर्विका तु क्रिया मोक्षाय उच्यते, यथा गदपरिज्ञानं, ते पुनः चित्रवाविशारदाः यतो 'विसन्ना पावकम्मे हिं' ते न मोक्षाय(इति) वाक्यशेषः, विविध सभा विसना, पापान्येतत् कृत्यानि पावकिच्चाई, पावं वा हिंसादीनि तेसु सन्ना, न तानि शक्नुवन्तो कत्तुं, 'याला पंडियमाणिणो' स्यात् बुद्धिः- केनोच्यते १, स्पष्टरूक्ष्य हि दुक्खं कर्तुम्, अविशिष्टमुच्यते-"जे केई सरीरे सत्ता" ॥ १७१-२६८ ।। सिलोगो, ये इत्यनिर्दिष्टस्य निर्देशः, शीर्यत इति शरीरं तस्मिन् सक्तिः, वृणोति वृणीते वर्णयन्ति वा तमिति वर्णः, रूप्यत इति रूपं, संसनिः धावते वा सर्वावस्थं सर्वतो, मणसा वयसा चेव, मणसा तावत्कथं रूपवन्तः स्याम इत्येवं चिंतयन्ति, वायाए भिषजोऽनुपानक्रियां पृच्छति, 'सब्वे ते दुवसंभवा' नाम | दुक्ख पस्यंते, एवमाद्या अन्याऽप्यविद्या संसारायैव, तेनाविद्यासंतानविद्यावता संसारोच्छेदाय प्रवर्तितव्यं, स चारमा संसारी मुक्तौ वा, तत्र योऽसौ संसारी स हि सति (अ)विद्माविगमे भिक्षुत्वमासाद्य-'आवण्णा दीहमद्धाणं॥१७२-२६८॥ सिलोगो, अथवा उक्ता अविद्या,तद्विपक्षभूता विद्या स च विद्यावान्'आवण्णा दीहमदाणे (१७२सू०२६८)आपनवान् आपत्रः,अणादि,दीघेते दीप अनुक्रम [१६१ rinkhara RECORDCR ॥१५३॥ १७८] [158]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy