SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||१६० १७७|| दीप अनुक्रम [१६१ १७८] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, निर्युक्तिः [२३६... २४३ / २३६- २४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णिः श्रीउत्तरा चूण ६ क्षुल्लक निग्रंथ य ॥ १५२ ॥ भवं (य) वा यत्करोति प्राणिनां ततो वैरं भवति, इह च कलहादि परत्र च येन संसारमनुपरीति तस्मादुपरतः ॥ उक्तं प्राणातिपातवेरमणं, परिग्रहवेरमणं प्रतिसाधयति- 'आदाणं णरयं दिस्स' ।। १६७-२६६ ।। सिलोगो, आदियत इत्यादानं नरक उक्तार्थः, कारणे कारणो (य) पचारात्, आदानाद्धि नरको जायत इत्यतः आदानमेव नरकः, उक्तं हि - विषं विषकालं संचर्यादि, विषं व्याधिरूपेक्षितः ।। १ ।। (विषं कुपठिता विद्या, विषं व्याधिरूपेक्षितः । विषं गोष्ठी दरिद्रस्य, वृद्धस्य तरुणी विषम् ॥ १ ॥ ) तृणेहि तृण्वन्ति वा तृणं, तृणमात्रमपि नाददीत, प्रति (अपि) ग्रहणं अप्रतिसक्तलक्षणं निवृत्तये तु धर्मसाधणादिग्रहणार्थमपदिश्यते'दोगुंछी अप्पणी पाते' दुगुंछा- संजमो, किं दुर्गुछति १ असंजमं, पाति जीवानात्मानं वा तेनेति पात्रं, आत्मीयपात्र ग्रहणात् मा भूत्कचित्परपात्रे गृहीत्वा भक्षयति तेन पात्रग्रहणं, ण सो परिग्गह इति, जिनकल्पिकं वा प्रतीत्य पखते - अप्पणी पाणिपाते दिनं भुंजेज्ज भोयणं ' एवं मुसावादअदत्तादानमेहुणाणिवि ।। अत्राह- उक्तं प्रागविद्या, नतु तद्विधानानि उपदिशनि, तदुच्यते -' इहमेगे उ मन्नति' ।। १६८-२६६ ।। सिलोगो, अपरः कल्पः अविद्यां हित्वा विद्यापूर्विका निवृत्तिः कार्या सा चोक्ता, ' अन्मत्थं सव्यओं सव्वं एतच्छ्रुत्वा चरणादिपरः, ' इहमेगे उ मन्नंति ' ' इहे ' ति इह मनुष्यलोके, एगेति सांख्यादयः ते सच्चे 'अपथकवाय पावर्ग' पासयति पातयति वा पापं ते पुण आयरियं विदित्ता ' आचरंति वमित्या चारः, आचारे निविष्टसाचरितं, आचरणीयं वा तमित्याचारः, आचरणीयं वा विदिना सब्वदुक्खा विमुचद्द, नतु कृत्वा तेषां हि ज्ञानादेव मोक्षः, प्रकृतिपुरुषान्तरं यथा वेत्ति तमित्येवं विदित्ता अकरिता, यतस्तेषां यमनियमात्मको धर्मः, तं अकरेन्ता, अपरः कल्प आह- ये नाम ज्ञानं शीलमिच्छन्ति ते नाम मोक्षमाप्नुवन्ति, यथा शाक्यादयः, उच्यते, तेऽपि केवलमेव बदन्ति, नतु [157] অ ज्ञानक्रियै कान्तनिरासः ॥१५२॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy