SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति : [२३६...२४३/२३६-२४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||१६० १७७|| श्रीउत्तरा वा दीर्घः, अधति प्राणीनिति अध्वा, दीर्घमध्वानं नाम संसार एव, न तत्रावस्थानमस्ति, अथवा जन्नं जायमानस्स वा कुतोऽय-दिकस्वरूप चूर्णी | | स्थानमित्यतो वा दीर्घः, उक्तं च-"अपना दीर्घमध्वानमनादिकमनन्तक । स तु कर्मभिरापना, हिंसादेरुपचीयते ॥ १॥ तेषां: ६ क्षुल्लक | स नरकादिषु विपाकः स चेदप्रियः तम्हा सव्वदिसं पस्स"तस्मादि' ति तस्मात् संसारभवा(या)त् सर्व उक्तार्थ, दृश्यते अनेनेति निग्रंथीय दिक,सा दिसा सत्तविधा-नामदिसा ठवणादिसा दव्व०खेत्तकालदिसा सव(ताव)खत्तदिसा भावखेत्त]दिसा पण्णवगदिसा,णामदिसा ॥१५४||जहा अनतरा दिसाकुमारी, ठवणादिसा अक्खनिक्खेवादिसु दिसाविभागो ठवितो, स तु सउणरूतपरूवणादिसु ठाविज्जति, टू | दवदिसासु सन्वपदेसयं वत्तं तेरसस चेव पदेसेसु ओगाढं, एयं दससम्वदिसागं जहण्णगं दवं, खत्त दिसा अद्वपदेसियो रुयगो, जतो इंदाइयाओ दस दिसाओ पबत्तंति, तावखेत्तदिसा जस्स जओ आदिच्चो उएइ सा पुवा, जतो अत्थमेति सा अबरा, 1 दाहिणपासे दक्षिणा, वामओ उत्तरा, पनवगदिसा जत्तोहुत्तो पण्णवगो ठाति सा तस्स पुन्वा, दाहिणेण सा दाहिणा, पच्छतो अवरा, वामओ उत्तरा, एयासिं च अंतरेणं अन्नाओ चत्तारि अणुदिसाओ भाणियचाओ, एतासिं चेवट्टण्ह अंतराओ अट्ठ दिसाओ, एताओ सोलस सरीरउस्सयबाहुल्लाओ सब्बाओ तिरियदिसाओ, पादतलहेडा अधोदिसा, सीसस्स उपरि उड्डा, एता अट्ठारसवि पण्ण बगदिसाओ भवंति, भावदिसा अट्ठारसविधा, तंजहा-पुढविकाइओ आउकाओ तेउकाओ. वाऊ४अग्गीया मूलबीया पोरचीया खंधीया८येईदिया तेइंदिया चउरिंदिया पंचेंदिया तिरिक्खजोणिया१२सम्मुच्छिममणुस्सा कम्मभूमा अकम्मभूमगाई अंतरदीवया१६ | देवा नारगा१८,दिश्यते अनयेति दिसा,सा तस्य भाविनो भावस्तेन प्रकारेणोपदिश्यते तद्यथा-पृथिवीकायिको वा एवं यावद् देवो नारको ॥१५४॥ वा,पूर्व पश्यत इति पस्स, मा समारभस्व ,अत एव दृष्टाऽसौ दिग्भवति, यतो न सम्म आरभ्यते असमारभमानः, अप्पमत्तो परिवए' दीप अनुक्रम [१६१ १७८] [15]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy