SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८|| नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सत्राक [१] गाथा ||१६० || وانا ؟ श्रीउत्तरा० कोहो अर्णतविधोवि चउहा, एवं माणो माया लोभोऽवि, मायालोभी पेज्ज,कोहो माणो य दोसो य,णस्थि ण णिच्चो ण कृणइ कयं भयसप्तकम् चूणों ण वेएति पत्थि णिव्वाणं । णस्थिय मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१॥ इत्थवियाईओ तिविहो वेओ य होइ बोद्धव्यो । निग्रंथीय अरती य संजमंमी होइ रतीऽसंजमे यावि ॥ २ ॥ हासो उ विम्हयादिसु सोगो पुण माणसं भवे दुक्खं । भयगंथो सत्तविहो तत्व इमो होइ नायव्यो ॥ ३ ॥ इह परलोयादाणे आजीवऽसिलोय तहा अकम्हाणं। मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥ ४॥ ॥१४७॥ ४ इहलोगभयं च इमं जे मणुयाईओ सरिसजाईओ। बीहेड जं तु परजाइयाणं परलोयभयमेयं ।। ५॥ आयाणऽत्थो भण्णति मा लहीरिज्जाति तस्स जं चीहे । आयाणभयं तं तू आजीवोमे ण जीवेऽहं ॥६॥ असिलोगभयं अयसो होति अकम्हाभयं तु अणिमित्र ।। मरियम्बस्स उभीए मरणभयं होइ एवं तु ॥ ॥ एसो मुत्तविगप्पो भयगंथो वनिओ समासेणं । अण्हाणमाइएहिं साधु तु दुगुंछति दुगुछ।।८॥ति बाहिरग्रन्थे इमा गाहा-'खेत्तं वत्थु वत्५॥२४२-२६१।। गाहा, खेत्तं दुविहं-केतु सेतुं च, सेतुं अरहट्टादीणि-18 पज्जाई, केतुं बासेणं, वत्थु तिषिह-खातं ऊसितं खातोसितं, खातं भूमिधर, ऊसितं पासादो, खातोसित भूमिघरोवरि पासादो, धणं | हिरण्णसुवण्णादीणि, धन्न सालिमादि, दोवि एतं संचयोति एक्कं भन्नति, सहवड्डियादि सही,णादिसंजोगोत्ति माइपिइससुरकुलसं बंधो, जाणं रधादि, सयणं पल्लंकादि, आसणं पीढकादि, दासीदासं एकं,कुवियं लोहोबक्खरमादिहिं। सावज्जगंथमुक्का॥२४३॥ Mगाथा कण्ठ्या। गतो नामणिफण्णो जाच सुचाणुगमे सुत्तं उच्चारेयव्य-'जावंतऽविज्जा॥१६०२.२६२।।सिलोगो,यावत्परिमाणाच | |१४७॥ धारणयोः, णाणति वा विज्जत्ति वा एगहुँ, न प्रतिषेध, विद्यत इति विद्या नैषां विद्या अस्तीति अविद्या, पिवति प्रीणाति चात्मानमिति पुरुषः पूर्णो वा सुखदुःखानामिति पुरुषः पुरुषु शयनाद्वा पुरुषः, ससर्ति धावति वा सर्व, [सुखदुःखान्येषां संभवंतीति दुःख दीप अनुक्रम [१६१ १७८] [152]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy