SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||१६० १७७|| दीप अनुक्रम [१६१ १७८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७ / १६१-१७८ || निर्युक्तिः [२३६... २४३ / २३६ - २४३] भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३ ] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्रीउत्तरा० 235) चूण ६ क्षुल्लक निग्रंथ ॥ १४८ ॥ सम्भवाः, कामं उभयथा प्याविरोधो दुःखानि सम्भवन्तीति, अथ समासः शालि (शक्ति) सम्भवात्परिगृह्यते, न तु ये दुःखाः संभूताशयत्वाद, अथवा अविद्या दुःखादेव संभृता, उक्तं हि 'नातः परतरं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगं, सर्वरोगप्रणायकं॥ १ ॥ एत्थुदाहरणं- एगो गोघो दोगच्चेण चइतो गेहाओ णिग्गतो, सव्वं पुहवि हिंडिऊण जाहेण किंचि लहति ताहे पुणरवि घरं जतो यित्तो, जाव एगमि पाणवाडगसभीवे एगाय देवकुलियाए एगराचं वासोवगतो, जाव पेच्छ ताव देवउलियाओ एगो पाणो निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं चित्तघडं भणति लहु घरं सज्जेहि, एवं जं जं सो भणति तं चिय घडी करेइ, जाव सयणिज्जं, इत्थीहिं सद्धि भोगे भुजति, जाव पहाए पडिसाहरति । तेण गोहेण सो दिट्ठो, पच्छा चिंतेइ किं मज्झ बहुएण भणि(मि) एण ?, एतं चैव ओलग्गामि, सो तेण ओलग्गिओ, आराहितो भणति - किं करेमित्ति, तेण भण्णति-तुम्ह पसाएण अपि एवं चैव भोगे जामि, तेण भण्णति किं विज्जं गेण्हसि १, उताह विज्जाएऽभिमंतियं घडं गेण्हसि १, तेस विज्जासाहणपुरच्चरणभीरूणा भोगतिसिएण य भष्णति-विज्जाभिमतियं घडयं देहि, तेया से विज्जाए अभिमंतिऊण घडो दिण्णो, सो तं गहाय गतो सगामं, तत्थ बंधूहिं सहवासेहिंपि समं जहारुदयं भवणं विगुरुव्वियं, भोगे तेहिं सह झुंजतो अच्छति, कम्मता य से सीदिउमारद्धा, गवादओ य असंगोविज्जमाणा प्रलयभूताः, सो य कालंतरेण अतितोसएण तं पदं खंधे काऊय एयस्स पभावेण अहं बंधुमज्झे पमोयामि, आसवपीतो पणच्चितो, तस्स पमाएण सो घडो मग्गो, सो य विज्जाकओ उपभोगो णट्टो, पच्छा ते गामेयगा प्रलयीभूतविभवाः परपेसाईहिं दुक्खाणि अणुभवन्ति, जति पुण सा विज्जा गहिया होता ततो भग्गेऽवि घडे पुणोऽवि करेंतो एवं अविज्जा णरा दुक्खाणि सम्भूताः क्लिश्यन्ते, अविद्यादनं (नरा) मिथ्यादर्शनमित्यर्थः तच्चेदं एते चैवऽनभिगता भावा [153] 6 **% *% নোতেনের विद्या मंत्रितो घटः ॥१४८॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy