SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८|| नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा भिनिग्रंथ ||१६० १७७|| श्रीउत्तरा तिसेवनाकुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा । लिङ्गमिति लिङ्गं द्विविध- द्रव्यलिङ्ग भावलिङ्ग च, संयमादिचूणों भावलिङ्ग प्रतीत्य सर्वे निग्रन्थलिङ्गे भवन्ति, द्रव्यलिङ्ग प्रतीत्य भाज्याः। लेश्याः पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । विचारः निग्रंथीयं बकुशप्रतिसेवनाकुशीलयोः सर्वा अपि, कपायकुशीलस्य परिहारविशुद्धस्तिस्र उत्तराः, सूक्ष्मसंपरायस्य निग्रन्थस्नातकयोश्च शुक्लैव केवला भवति, अयोगः शैलशीप्रतिपनोडलेश्यो भवति । उपपातः पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्त्रारे,बकुशप्रतिसेवनाकुशीलयोहा॥१४६॥ विंशतिसागरोपमस्थितिष्वच्युते कल्पे, कषायकुशालनिग्रन्थयोस्त्रयस्त्रिंशतसागरोपस्थितिषु सर्वार्थसिद्धे, सर्वेषामाप जघन्य पल्यो-16 पमपृथक्त्वस्थितिषु सौधर्मे, स्नातकस्य निर्वाणमिति । स्थानम्-असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति, तत्र सर्वजघन्यानि ( संयम ) लब्धिस्थानानि पुलाककपायकुशीलयोः, तौ युगपदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छि15| यते, कपायकुशीलस्ततोऽसंख्येयानि स्थानान्येकाकी गच्छति, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसंख्येयानि स्थानानि गच्छन्ति, ततो बकुशो ब्युच्छिद्यते, तन्नोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसंख्येयानि स्थानानि गत्वा कपायकुशीलो व्युच्छिद्यते, अत ऊर्ध्वमकषायस्थानानि गत्वा निग्रन्थ प्रतिपद्यते, अत ऊर्ध्वमकषायस्थानं, गत्वा निग्रन्थः स्नातकः निर्वाणं प्राप्नोति,एषां संयमलब्धिरनन्तगुणा भवति, 'उक्कोसो उनियंठो'।।२३९.२६०॥ गाहा,जो उक्को|सएम संयमट्ठाणेसु वट्टति सो उक्कोसणियंठो भण्णति, जहण्णतो जहन्नएम, सेसा अजहण्णमणुक्कोस्सत्ति, जेतियाणि संजमट्ठा४ाणाणि तत्तिया णिग्गंथा,नास्य ग्रन्थो विद्यत इति निग्रन्थः, निगतो वा ग्रन्थतो निग्गंथो,सो गंथो दुविहो।।२४०-२६०॥अम्भितरो|४| बाहिरो य, अब्भतरो चोद्दसविहो, बाहिरो दसविहो, अम्भितरो इमाए गाहाए भण्णति-'कोहोमाणो माया॥२४१-२६१शागाथा, सलर दीप अनुक्रम [१६१ १७८] २ % [151]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy