SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||१२८ १६० श्रीउत्तरा० उच्यते- 'भुज्जोअम्चिमालिप्पभा' भूयो विशेषण, अर्चते अर्चिः अर्चयन्ति था तमिति अर्चिः अर्चीवास्यास्तीति अर्चिष्मा-IN चूर्णी हाली स चादित्यः, भूयोग्रहणादादित्यादप्यधिक एव। 'ताणि ठाणाई गच्छन्ति ॥१५५-२५२।। सिलोगो, 'ताणी' ति जाणि ताणि || मृतानां ५ अकाम- उद्दिहाण, तिष्ठन्तीति ठाणाणि, गच्छन्ति व्रजन्ति, सिक्खिता ज्ञात्ता, करेत्ता य, संजमो सत्तरसविहो, स तु को तत्र गच्छति , स्थान मरणे | उच्यते, 'भिक्वाए वा निहत्थे वा' अकु भक्षणे भिक्षा आकु: भिक्खाए, गिहत्थो भणितो, कि सर्व एव भिक्खागो गिहत्थो ॥१४१॥ | वा ?, नेति, 'जे संति परिनिबुडा' जे इति अणिद्दिट्ठस्स उद्देसे, शमनं शान्तिः उपशम इत्यर्थः,सर्वतो निवृतः परिनिर्वृतः, शान्ति-1 परिणिन्तुडे य, अक्रोधयानित्यर्थः, 'तेर्सि सोच्चा।।१५६-२५३|| सिलोगो, तेसिं-ते पुरुबुदिहाणं अगारीण अणगारीणं च सोभणा पुज्जा मज्जा सतां वा पुज्जा सपुज्जा, संजमतवे से चिट्ठति जेसि इंदियाणि वसंति वा जेसु गुणा गुणेसु वा जे वसंति से चुसि-10 Xमन्तः,'ण संतसंति मरणंते' ण इति पडिसेधे, समस्तं वसतिर, मरणमेव अंतो मरणंतो मरणे वा बसंतःमरणान्तः,आवीचिकमरणं | वाऽधीकृतं तदेव मरति इदमन्यत् अन्त्यमरणं येन भवः छिद्यते, ते हि कृतपुण्यत्वात् ण संतसंति मरणते, सीलवंता बहुस्सुता,उक्त । कासकाममरणं। इदानीमनयोः सकामाकाममरणयोः कतरेण मरितव्यमिति,उच्यते-'तुलिया बिसेसमादाय'१५७-२५३शासिलोगो, तोलयित्वा तुलया यत्र गुणैविशिष्यते युद्धथा आदाय-गृहीत्वा तेनैव मर्तव्यं, तदेव आदेयमिति, अहवा अयं विसेसो-बालमरणम-15 आणिच्छतो भवति, इयं तु सकामस्स, अधवाऽयं बिसेसो- दयाधम्मो खतीति, एवं विसेसमादाय बुद्धया 'विप्पसीइज्ज मेधावी' | |१४१॥ विविध पसीएज्जा मेराया धावतीति मेधावी, तथाभूतेन अप्पणा-तेन प्रकारेण भूतस्तथाभूतः, रागद्वैपयशगो यात्मा अन्यथा भवति,19 मद्यपानां विश्व(चित्त वत्,) तदभावे तु आत्मभूत एव, अथवा यथैव पूर्वमन्याकुलमनास्तथा मरणकालेऽपि तथाभूत एव महनरं तुलयि-R दीप अनुक्रम [१२९१६० अर - --* [146]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy