SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक गाथा ||१२८ १६० श्रीउत्तरागयर सिया' अयं चान्या अयं चान्यः अयमन्ययोरन्यतरः, कतरसिं जेसि सो अनतरो भवति , ननु 'सव्वदुक्खप्प-10 अनगार सकामहीणे वा' सव्वाणि दुक्खाणि- सारीरमाणसाणि, महती ऋद्धिरस्य स मवात महड्डी, यः स्यादुदितः स कतरे उववज्जई, 20 ५ अकाम मरणं मरणे विमाणेसु, उच्यते-'उत्तराई' ।।१५३-२५२।। सिलोगो, उत्तराणि नाम सब्बोपरिमाणि जाणि, ताणि हि सव्यविमाणुत्तराणि | तेसिं तु अण्णाई अणु(उ)त्तराई णथि, इत्यतः अणुत्तराई,विमोहाई विमोहानीति निस्तमासीत्यर्थः, तमो हि वाद्यमाभ्यन्तरं च । ॥१४०॥ बाह्य तावदन्येष्वपि देवलोकेषु तमो नास्ति, किं पुनरनुत्तरविमानपु?, अभ्यंतरतममधिकृत्यापदिश्यते-सर्व एव हि सम्यग्दृष्टयः IM अथवा मोहयंति पुरुष मोहसंज्ञातः स्त्रियः, ताः तत्र न, सातं, द्योतते तेनेति द्युतिः द्युतिस्तेपो विद्यत इति युतिमतानि, अणुपुश्वसो नाम जारिसया सोहम्मईसाणेसु द्वितीओ एत्तो अणतगुणविसिहा अणुत्तरेषु,ताणि पुण विजयादीणि पंच, समाइण्णाइ जक्खेहि सर्वतः कामतस्तं वा आकीर्णानि समाकीर्णानि, अथवा सम्यगाकीर्णानि प्रतिभागशः तानि,सनिकृष्टविप्रकृष्टरि(नी)त्यर्थः आपसंति तेयपि आवासानि, अनुते लोकेबिति यशः, यश एषामस्तीति यशांसीति, न तेषु मनुष्यता कस्यचिदस्ति येन यशोभागिनस्ते नस्युरिति, येऽपि तत्र नोत्पीते तेऽपि कल्पोपगेषपपद्यमाना, तेऽपि तत्र यान्युत्तराणि तेषूपपद्यते, उक्ता विमानगुणाः । अथैषां के . गुणास्तत्रोपपन्नानां?, उच्यते-दीहाउया' ।।१५४|| सिलोगो, दीर्यत इति दीर्घः एति याति वा तस्मिन इत्यायुरित्यनेनेति, ऋद्धिः ॥१४०॥ सम्यक् ऋचन्ते समृद्धाः सर्वसंपदुपर्पता, कामतः रूपाणि कुर्वन्तीति रूपाः कामरूपाः, स्याद्-अनुत्तरा न विकुर्वन्ति, ननु तेषां तदेवेष्ट रूपं येन सत्यां शक्ती प्रयोजनाभावाच्च नान्यद्विकुर्वन्ति, अहुणोववन्नसंकासा अभिनवोपपन्नस्य देहस्य सवस्यैवाभ्यधिका रद्युतिभवति अनुत्तरेष्वपि, अनुत्तरास्तु आयुःपरिसमाप्नेः अहुणोक्वनसंकासा एव भवंति, स्यात्-तेषामाभिनयोपान्नानां कीडग प्रमाला दीप अनुक्रम [१२९१६० [145]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy