SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१] गाथा ||१२८ १६०|| दीप अनुक्रम [१२९ १६०] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा || १२८-१६०/१२९-१६०|| निर्युक्तिः [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूर्णों ६ शुक निग्रंथी ॥१४२॥ देहभेदा त्वामहंतस्सकाममरणाति (न्तं) प्रपन्नः । 'तओ काले अभिप्पेर ।। १५८-२५४॥ सिलोगो, तत इति क्रमः, अभिप्रेतं यदाऽस्य तन्मरणं रुचितं भवति, कोऽर्थः ?, यदाऽस्य योगा नोत्सर्पन्ति तस्मिन् काले, अभिमुखं प्रीतिवानित्यर्थः, अभिप्रेत एवासौ तस्य मरण- कांक्षा कालः, योगहानिनिमित्ता, संलेखनादिभिः उपक्रमविशेषः उपक्रम्यात्मानं, श्रद्धा अस्यास्तीति श्राद्धी, रलयेोरेकत्वे तादृशः, यथा वाभ्युपगच्छतो, धर्म्मः संलेखना वा, तथा अंतकालेऽपि उक्तहि 'जाए सढाए णिक्खतो, तमेव अणुालेज्ज' तत्र चास्योत्कृष्टात्मनः यदि नाम तेषां उपसर्गा उत्पद्यन्ते क्षुधादयो वा आत्मसमुत्थाः ततस्तेषूपपन्नेषु 'विणएज्ज लोमहरिसं' विनयो नाम | विनाशः, यथा विनीता गौरिति, लुनाति लूयंते वा तानि लीयंते वा तेषु यूका इति लोमानि लोम्नां हर्षः २, सतु भयाद्भवति, अनुलोभैव उपसर्गेर्षाद् भवति तं चिनयित्वा उभयथापि, न केवलं 'भेद देहस्स कंखए भिद्यत इति भेदः, अष्टविधकर्मशरीरभेदं कांक्षिति, नतूदारिकस्य' अथ कालामे संपत्ते'॥ १५९-२५४ ॥ अथेत्यानन्तर्ये सलिखिताच्या मरणमपेक्ष्यते, सुठु अक्खार आदावेव तस्स मरणाभिधानमाख्यातं मुअक्खातं, सम्यक् आहितो समाहितो सुतकखातसमाहितो, केचित्पठन्ति 'आघायाए समुच्छयं अत्यर्थ घातः आघातः, आघातसमुच्छ्रयो णाम सरीरं, तद् बाह्यमाभ्यन्तरं वा बाह्यमौदारिकं तं संलिहिउं तेन च संलिहितेन द्रव्यतः भावतः अभितरं कम्मगसरीरं घातितं भवति अतो आघाताय समुच्छयंति, सकाममरणं मरति विण्हमन्नयरं मुणी, तंजहा भत्तपच्चक्खाणं इंगिणी वा पाओवगमणं वा, मनुते मन्यन्ते वा जगति त्रिकालावस्थान् भावान् मुनिरिति ॥ अकाममरणाध्ययनं सम्मत्तम्५॥ इदाणिं खुल्लयनियंठिज्ज, तस्स चत्तारि अणुओगदारा उवकमादि परूयेऊण जाव नामनिष्फनो णिक्खेवो लगनियठि ज्जंति, खुल्लयंति आवेक्खितं पदं महंत अवेक्ख भवति, तं पुण महानियंठिज्जे, तहा खुल्लयं निक्खियध्वं नियंठो निक्खिवियच्वो, अध्ययनं -५- परिसमाप्तं अत्र अध्ययन -६- "क्षुल्लकनिर्ग्रन्थिय" आरभ्यते [147] %% % ॥१४२॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy