SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक अल्स्सकवत गाथा पापानां मला ||१२८ १६०॥ श्रीउत्तराकिम मोक्षामिति, स एवं भोगेऽवितृप्तात्मा 'कायसा वयसा मत्ते' सिलोगो (१३७ सू०२४५)अहो मम सरीरबलं पीरिय-10 चूणा बलं वा, तथा बुद्धिर्मनो वाग्वा शोभितेति मत्या मत्त, विच नाम धणं विभवो वा तेण वा मत्तः, गृहश्च स्त्रीपु, 'दुहतो मलं मरणे | संचिणति' द्विधा दुहओ मृद्राति तमिति मलं, स्वयं कुर्वन् परैश्च कारयन्, अथवा अंतःकरणेन बाह्येन चा, तत्रान्तःकरण नाम मनः पाद्यं वाचिक, अथवा रागेण द्वेपेण च, अहवा पुग्नं पाषं च, अहवा इहलोयबंधणं पेज्जं च, सम्म चिणीत संचिणाति, शंसति || ॥१३॥ व तेनेति शिशुः वाल इत्यतः, नास्य अगम किंचित्रागः, शिशुरेव नागः२ गंडूपद इत्यर्थः, मृचंति तामति मृत्तिका, स हि शिशु नागः मृदं भुक्त्या अंतो मलं संचिणति चहिया भावत्वाद् देहस्य, स हि पांशूत्करेषु सर्पमाणः सर्वो रजसा विकार्यते, ततो। धर्मरश्मिकिरणैरापीतस्नेहः तामिव बहिरंतश्च प्रतप्ताभिमुद्भिः, शीतयोनिनिदह्यमानो विभाव्यमामोति, एष दृष्टांता, उपनयस्तु | एवमसावपि बाण(ल)स्वेऽपि सुसंचितमलः इहैव मारणांतिक रोगैरभिभूयते, कथं तत्र भविष्यामः, न हि पापकोणः सुख-18 मृत्यवो भवंति, ते हि तैः पापकर्मभिः प्रत्युद्गतैरिहैव शुष्यति ॥ ततो पुट्ठो आतकेहिं' सिलोगो (१३६ सू०२४५) ततःतस्मादिति प्राक्पापकर्मोदयात् स्पृष्टवान् स्पृष्टः, तैस्तैर्दुःखप्रकारैरात्मानं तंकयतीत्यातंका, तथाप्यंतकाले सर्वग्लानवान् ग्लानः। समंताचप्पत इति परितप्यति, बहिरंतश्चेत्यर्थः, एवं 'पभीतो परलोकस्स' भृशं भीतः प्रभातः, परलोकभयं नाम नारकादि|प्वनिष्टवेदनोदयः, 'कम्माणुप्पेही ताणि विहिंसादीनि दुश्चरितानि कर्माण्यनुप्रेक्षमाणः अनुचितयन् इत्यर्थः, अप्पा आत्म 6 निर्देशः, यद्यप्यसद्गृहात् विषयभयाद्वा प्राक् परलोकं न गणितवान् परलोके भयंति च, तथाऽप्यंतकाले सर्वस्यासन्नभयस्य(स्यात् उत्पद्यते परलोकभयं वा, तथापि भूयिष्ठेषु नरकदुःखेषु भयमुत्पद्यते, तद्यथा- 'सुता मे णरए ठाणा' सिलोगो | XIE% % दीप अनुक्रम [१२९१६०] % ॥१३४॥ % % [139]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy