SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] श्रीउत्तरा चूणौँ ५ अकाम अनर्थे पशुपाल: गाथा मरणे ||१२८ ॥१३३॥ १६o. अण्णदा य तत्थेगो राइयपुत्तो दाइयधाडितो तं छांय समस्सितो, पेच्छते य तस्स वडपादवस्स सव्वाणि पत्ताणि छिद्दिताणि, तेण सो पसुपालतो पुच्छितो- केणेताणि पत्ताणि छिद्दीकताणि, तेण भण्णति- मया एतानि कीडापूर्व छिद्रितानि, तेण सो बहुणा दबजातेणं विलोभेउ भण्णति-सक्केसि जस्स अहं भणामि तस्स अच्छीणि छिद्देउं?, तेण भण्णति-वुडन्भासत्थो होउ तो सकेमि, तेण णगरं णीतो, रायमग्गसंनिकिटे घरे ठवितो, तस्स य रायपुत्तस्स राया स तेण मग्गेण अस्सवाहणियाए णेज्जति, तेण भण्णतिएयरस अच्छीणि फोडेदि, तेण गोलियधणुयएण तस्स हिगच्छमाणस्स दोवि अच्छीणि फोडिताणि,पच्छा सो रायपुत्तो(राया) जातो, तेण पशुपालो भण्णति-मूहि परं, किं ते प्रयच्छामि?, तेण भण्णति-मज्झ तमेव गामं देहि, तेण से दिनो, पच्छा तेण तम्मि पच्चतगामे उच्छु सोषियं तुंचीओ य, निष्पन्नेसु तुम्बाणि गुले सिद्धित्तु तं गुडतुम्बयं भुक्त्वा भुक्त्वा गायते स्म 'अमरपि सिक्खेज्जा, सिक्खियं न निरस्थयं । अट्टमट्टप्पसाएण, मुंजए गुडतुंबयं ॥१॥ तेण ताणि वटपत्राणि अणट्ठाए छिद्रितानि, अच्छीणि तु अढाय, भूतग्गाम चोद्दसविहं-- मुहुमा पज्जत्तयापज्जत्तया बादरा पज्जत्तयापज्जत्तया में दिया पज्जचयापज्जत्तया तेइंदिया पज्जत्तयापज्जत्तया चउरिदिया पज्जत्तयापज्जत्तया असन्निपंचेंदिया पज्जत्तयापज्जत्तया समिपंचेंदिया पज्जत्तयापज्जत्तया एवं चोइसविहंपि विविधं अनेकप्रकारे हिंसा, एवं सो रहा (५) 'हिंसे वाले मुसाबादी' सिलोगो (१३६ सू०२४५) जहा से | अडाणडाए हिंसति तथा मुसावाते अट्ठाणहाए कूडसक्खिमाति करेति, मीयतेऽसौ मीयते वाऽनयेति माया, प्रीतिशून्य इति पिशुन:, शठ्यते शठयतीति वा शठः, शठो नाम अन्यथा संतमात्मानमन्यथा दर्शयति, मौ(मोडिकचौरवत्, भुंजमाणे सुरं मंसं मन्यते स भक्षयिता येनोपभुक्तेन बलवन्तमात्मानमिति मांस, एतदेव श्रेयो मन्यन्ते, परलोक सुखान्यपि तावन्न प्रार्थयति, दीप अनुक्रम [१२९१६० ॥१३३ kik% __r [138]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy