SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक १) गाथा ||१२८ १६०|| श्रीउत्तरा०२(१३९सू०२४६) दीर्यते पापकर्माण इति नरकाः, तिष्ठति तस्मिन्निति स्थानं, तत्र रौरवमहारौरवलोलुगक्खदुक्खडादीनि | पापाचूर्णी अथवा कुंती चेयरणी य वा, शीलयतीति शीलं, अशोभनशीला इत्यर्थः, अथवा शुभ शीलं येषां नास्ति तेऽशीला, तुर्विशेषणे || नामपि ५अकाम परलोक किं विशेषयति ?- निरयगतिगमण, अशीलानां तुजा गति 'बालाणं कूरकम्माणं' कंतन्तीति क्रूराः पापा इत्यर्थः, हिंसाकम्मे | मरणे प्रवृत्ताः क्रूरकर्माणः, पगाढा णाम निरंतराः, तीवाः उक्कडा, जत्थेति यत्र, वेद्यत इति वेदनाः शीता उष्णा च, अथवा शारीर-1 ॥१३५॥ मानसाः, 'तत्थोववातियं ठाणं' सिलोगो ( १४० सू०२४७) तत्थेति नरकेषु, उपेत्य तस्मिन् प्रपततीति प्रपातः, उपपातासं जातमौंपपातिक, न तत्र गर्भव्युक्रांतिरस्ति येन गर्भकालान्तरितं तन्त्ररकदुःखं स्यात्, ते हि उत्पनमात्रा एव नरकवदनाभिरभिभूयन्ते, यथा-येन प्रकारेण 'मे' इति मया 'त' मिति तं नरकदुःखं अणुस्सुतं परलोकभीरुभिः साधुभिराख्यायमानं अनुश्रुतं, अथवा बालादयोऽपि सम्प्रतिपद्यन्ते यथा पापकर्माणो नरकोपगा भवति, ते य 'आधाकम्मे हिं गच्छन्ति' आधाय कर्माणि आधाकम्माणि अतः तेहिं आधाकम्मेहिं यथाकर्मभिः, आधाकम्मेहि तीस्तीनवेदनेषु चिरस्थितीयेषु च, एवंविधमध्यमामध्यमेष्वपि, स एवं परितप्पति, को दृष्टान्तः- 'जहा सागडिओ जाणं' सिलोगो | (१४१सू०२४१) येन प्रकारेण यथा, शक्यते धनं धान्यादि वोढुं शकटं,शकटेन चरति शाकटिका, जानन्निति जानानः, सम्ममिति पतगर्तारहितं, हिच्चा नाम हित्वा,महंतीति महान,पथ्यतेऽनेनेति पथः, महांश्चासौ पधश्च२ राजवर्तिनीति शकटपथो वा, पिसम |॥१३५।। | मग्गमोगाढा अयाणओ थाणुबहुले पत्थरखाणुबहुले वा आरूढः प्रपत्र इत्यर्थः, अहवा उगाढे उचिनो वा, अश्नुत इत्यक्षः | अक्षस्य भंगे शोचत इति शोचयति-जतिऽहं खु एएण पहेण ण गच्छंतो ण मे सगडभंगो दव्वविणासो वा होतो,एवं सोयति, दिटुं दीप अनुक्रम [१२९१६० - on-CRESIDEOS [140]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy