SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||१२८ १६०|| श्रीउत्तरा०दवकूडं यत्र मृगादयो बध्यन्ते, भावकूडं विषयापातो, तानासवतेत्यर्थः, स च कामभोगातिप्रसक्तः यदि परेणोच्यते ( तदा बक्ति-बाल प्रवृत्तिा चूर्णी न मया दृष्टः परो नरकादिः लोको भवो, विषयरतिस्तु दृश्यते, पश्यति ) येन तच्चक्षुः तेण देहा चक्षुदिट्ठा, इमा इति प्रत्यक्षीकरणे, ५ अकाम कायेयमिष्टविषयप्रीतिप्रादुर्भावात्मिका रतिः, अप्येवं 'हत्थागता इमे कामा' (१३३ सू०२४३) हसंति येनावृत्य मुखं प्रति हंति | माणे वा हस्ताः, कश्चित्तु जातिमरणादिभिरुपपादितपरलोकसद्भावः ब्रूते- कामं परलोकोऽस्ति, तथापि हस्तागताः- हस्तप्राप्ता, न दूरस्था ॥१३२॥ इत्यर्थः, कालेन भवाःकालिकाः, इमे हि आता प्रत्युत्पन्नाः साम्प्रतमेव भुंजंति, दिव्यास्तु कालान्तरेण भविष्यति वा नवा, न हि | कश्चित मुग्धोऽपि ओदनं बद्धेलनकै मुक्त्वा कालिकस्योदनस्यारंभ करोति, अबरस्तु संदिग्धपरलोक आह-को जाणाति परे लोको, जानातीत्याशंकायां, को जानातीति तत्त्वतः, तेण परलोको अस्थि वा पत्थि वा, इत्येवमस्मिन् संदिग्धेऽर्थे णणु 'जणेण सद्धिं होक्वामि' सिलोगो (१३४सू०२४४) जायत इति जनः तेन सह परत्र भविष्यामि, एवं बाले पगम्भति, प्रगल्भति णाम धृष्टो भवति, करिष्यमाणकुर्चत्कृतषु च प्रगल्भीभूतो कामभोगाणुरागण कामणुरागेण केसं संपडिवज्जीत इह परत्र च ।। ततो से दंड मारभति' सिलोगो (१३५५०२४४) प्रगल्भभावात् असाविति स वाला, देव्यतेऽनेनेति दण्डा, समित्येकीभावे, एकीभावन आर13मति समारमति 'तसे सुधावरेसुप' प्रसी उद्वेजने, वसंतीति त्रसाः, ठा गतिनिवृत्ती, तिष्ठतीति स्थावराः 'अट्ठाए अणहाए य'। Mइयनि तेन इच्छति वा तमिति अर्थः, अट्ठाय नाम यदात्मनः परस्य चोपयुज्जते, तद्विपरीतमनाय, केवलमेवमेव इति न सदुपभोग ८ ॥१३॥ ४ करोति, अत्रोदाहरणं-जहा एगो पसुवालो प्रतिदिन प्रतिदिनं मध्याहगते रवी अजासु महान्यग्रोधतरुसमाश्रितासु तन्थुत्ताणओ & निवन्नो वेणुविदलेन अजोद्गीर्णकोलास्थिभिः तस्य वटस्य पत्राणि छिद्रीकुर्वन् तिष्ठति, एवं स वटपादपः प्रायसः छिद्रपत्रीकृतः, दीप अनुक्रम [१२९१६० [1371
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy