SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] चूर्णी गाथा ||१२८ -k १६०|| श्रीउत्तरान , पठ्यते च 'इदं पण्हमुदाहरे' पृच्छंति तमिति प्रश्नः, किमुदाहेर?, 'संतिमे खलु दुवे ठाणा सिलोगो (१२९० २४१) संति विद्यते, दुवे इति संख्या, तिष्ठति यत्र तत् स्थान, आख्याताः प्रथिता, मृत्युमरणं अमनमंतः मरणांते भवा मारणान्तिकाः, तद्यथा काम विमागः १ अकाम-4 अकाममरणं चेव सकाममरणं तथा, अकामस्स मरणं अकाममरणं,सकामस्स मरणं सकाममरणं, एतं दुविहंपि मरण कस्स भवति, मरणे तत्स्वाNउच्यते 'यालाणं अकामं तु' सिलोगो (१३०२० २४२) द्वाभ्यामाकलितो वालो, रागद्वेषाकुलित इत्यर्थः, ते हि बाला अकामा मिनः ॥१३शामरंति, न उस्सवभूतं मरणं मन्नति, तत्थ असकृत्-अनेकशः, पापा डीनः पंडितः, पंडा वा बुद्धिः तया इत:-अनुगतः पंडितः तेसिं पंडितानां सकाममरणं, तं तु सति-उक्कोसेण एकसि भवति, तं केवलिना, असौ हि तं मरणं नेत्येव इत्यतः सकाममरणं, कामं जीविते मरणे वाऽप्रतिबद्धाः अकेवलिनोऽपि, तहाविदीह संजमजीवितमपि नेच्छति, किमु भवग्गहणजीवितं , एतेसि अकामसकाममरणानां किमंग पढम भाणितव्वंति, उच्यते, 'तथिमं पढ़मं ठाणं' सिलोगो (१३१ सू०२४२) तस्मिन्निति-तस्मिन् मरणविभागे | इममिति-प्रत्यक्षं हदि व्यवस्थाप्य भणति- पढममिति, यतो द्वितीयाद्यत् प्रथमं तत्, स्थाप्यत इति स्थानं, महंत बीरियं जस्स सो महावीरो तेण महावीरेण, देसियं परूवितं अक्खातमिति, काम्यत इति कामः, गृध्यते स्म गृद्धा,यथा येन प्रकारेण वालो भवति, संति अत्यर्थ अतिरुद्राणि कर्माणि कुव्वति-कुर्वति ।। 'जे गिद्धे कामभोगेहिं' सिलोगो (१३२ ० २४२) जे इति अणिहिस्स उद्देशे,ळू गृध्यते स्म गृद्धा,काम्यन्त इति कामा,भुजंत इति भोगाः,कामा इति विसयाः,भोगाः सेसिदियविसया,कामा य भोगाय कामभोगाः तेसु॥॥१३१॥ कामभोगसु,एगो एको नाम बालः,अथवा एकं मरणमवाप्य सुहृद्धनधान्यान्यवहाय कूडाय गज्छति, कूडं नाम एव ( यंत्र) यत्र ते पाषाकर्मण्यव्योध्य(भिर्याध्य)ते,तत्र कूडबद्ध एव मृगानरकपालव्याधैर्हन्यमानो दुःखमुत्तरति,अथवा कुडं दुविहं दव्यकूडं च भावकूडं च, दीप अनुक्रम [१२९१६० ROPEG-4 - - MECCSCARDCORRO -on-M [136]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy