SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा ||१२८ १६०|| श्रीउत्तरा० सेसेसु पुण मरणेसु अर्णतभागो मरइ, तत्थ गाहा-'मरणे (२३१-२३९) बुद्धया प्रेक्ष्यं । इदाणिं अणुसमयंति, पढम जाच आयुग | जिनोक्तता चूणा धरेति, सेसाणं एक्कसमयं जहिं मरति । इदाणिं अंतरं-पढमचरिमाणं णत्थि अंतर, सेसाण जच्चिरं काळं अंतर होति । ५ अकाम HIइदाणिं केवइयत्ति केवतिय काल भवति, चालमरणाणि अणादीयाणि वा अपज्जवसिताणि, अणादियाणि वा सपज्जमरणे बसिताणि, पंडितमरणाणि पुण सातियाणि सपज्जवसियाणि, 'सव्ये दारा एते' गाथा (२३२-२४०) कंठ्या । ॥१३०॥ 'एत्थं पुण अधिगारो गाथा (२३५-२४१) एत्थ अहिगारो मणुस्समरणेणं, (त) दुविध- सकामं अकामं च, मोत्तुं अकाममरणं | सकाममरणेण मरियव्य । गतोणामनिष्फण्णो, सुत्ताणुगम सुचमुच्चारतव्वं, तं इम-'अण्णवं' सिलोगो (१२८सू०२४१) अणेवो सामन्यते मन्यति वा तमिति महान् महंति वा तमिति, महांबासौ ओघश्च महौधः, तत्र द्रव्यमहाण्णवः समुद्रो भावमहाणेवा भवा, लमहौषो नाम अनोरपारो, अगाधं अप्रतिष्ठानमित्यर्थः, तस्मिन् अर्णवे महौषे बहुसु पवादिषु एगोतरति दुत्तरं,एगो नाम रागदोस-14 विरहितो, अहवा कम्ममलावगमना यदा शुद्धमेवेग जीवदन्वं भवति तदा तरति, दुक्खं उत्तरिज्जतीति दुरुत्तरं, कर्मगुरुत्वात् । संसारिभिः अपरिमाण्यात् , अनुमानतब यस्तु तरति तीणों वा तत्धेगे महापणे, वर्तमानकालग्रहणं तरबेवासी धम्मदेसर्ण ल| करोति, ये तु निष्ठोच्चारणं कुर्वते ते अज्ञानोघतीर्थादुत्तर(चीणाः)तत्र तरबपि सर्व एव धर्मदसणं करेति,जतो विरुद्धं धीयमानं,तत्थेगे ॥१३॥ FIमहापण्णा, तस्मिनिति संसाराणये व्यवस्थितः, एक इति स एव रागद्वेषरहितः, न अन्नपाणादिहेत, अथवा संसारार्णवं तमवाप्यापि । कश्चित् एव धर्म देशयति, तद्यथा-तीर्थकरा, अपरे हि केवलमवाप्यापि नैव धर्म देशयंति, तद्यथा- प्रत्येकबुद्धा, वित्थकरो णियमा धम्म देसति, सेसा साधु भयणीया, स एकः महती प्रज्ञा यस्य स भवति महाप्रज्ञा,'इदं पहमुदाहरे स्पष्टं नामासंदिग्धं उदाइतवा. दीप अनुक्रम [१२९१६०] -% A [135]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy