SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक वृद्धत्वे [१] गाथा ||११५ १२७|| श्रीउत्तरा काच, अहवा एव उपमाने, एवमसौ पूर्वकालप्रमादी अकतपरक्कमो ण लभे पच्छिमे काले समाधिमिति, उक्तब्च- 'पुव्वमकारितचूणौँ जोगो पुरिसो मरणे उबहिते संते । ण चइति व सहितुं जे अंगहि परीसहणियादे ॥ १ ॥ 'एसोवमा सासतवातियाणं' युज्जत दीक्षाss. Hइति बाक्यशेषः, एप इति प्रत्यक्षीकरण, उपमीयते अनयेति उपमा, शश्वद्भवतीति शावतं तेषां एपा उपमा युज्जते, यथा-पच्छा दशावैफल्यं असस्कृता. धम्मं करेस्सामी, के य सासयवादिया ?, उच्यते, ये निरुव्यक्कमायुणो, ण तु जेसिं फेणबुब्युयभंगुराणि जीविताणि, अथवा अविवेके सासयवादी णिण्ण अप्पमत्तो कालो मरतो जसिं एसा दिट्ठी, जो पुष्वमेव अकयजोगो सो ‘विसीयइ सिढिले आउयम्मि' त्राझणी विसेसेण सीदति सिढिलं सोचकर्म बहुअपार्य, कालं काले कालेण वा उवणीतः कालोवणीतः, मरणकालमित्यर्थः, 'शरीरस्य भेदो'त्ति शीर्यत इति शरीरं शरीरस्य शरीराद्वा भेदः, अथवा जीवो वा सरीराओ सरीरं वा जीवाओ भेदो-भिद्यत इति भेदः, एत्थ दिटुंतो एक्केण राहणा. मेच्छाणं आगमणं जाणिऊणं विसए उग्घोसावितं, जहा पुरिसा (णाणि)णि दुग्गाणि य समस्सीयउ, मा णे मेच्छेहिं विणासिज्जिहिय, तस्थ केइ अवहाय बयणसम चव दुग्गमस्सिया, अण्णे पुण सयणासणवसहधण्णांइसु गिदा असद्दहता ण खिपं दुग्गाणि समस्सिया, मेच्छा य उवगया, तत्थ जे दुग्गाणि न समस्सिया ते तु सयणभोगावभोगादिगिद्धा रायवयण असद्दहंता, ते मेच्छेहि बेढिया विसदिति , पुचदारविभवभेदे बढ़ते, एवमकृतपरिकर्मणि आयोज्यं । किंचान्यत्- स एवमकृतपरिकर्मा 'खिप्पं ण सकेति' वृत्तं ( १२ सू०२२४) क्षिप्रमहीनकालं, विविच्यते येन स विवेगः, १२३॥ आहारोपकरणादिपु सक्तः पच्छिमे काले खिप्पं ण सकेति, अथवा सन्चस्सामण्णा एतप्पमादप्पमादावितिकाउं गिहस्था-1 विहु परं परारित्ति पथ्यइस्सामो सोऽवि जरापत्तो मरणकाले वा खिप्पं ण सकेति विवेगमेतुं पुत्रकलत्रादिसक्तः, जरादि २-२ दीप अनुक्रम [११६१२८ 4- मकर Ekt. . [128]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy