SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति: [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा e dar |११५ १२७|| श्रीउत्तरापरीसहासहिष्णुः, तस्मात् ज्ञात्वा सम्यगुत्थानेन समुत्थाय, अन्यान्यपि मिथ्योत्थानानि भवंति चोरादिक्रियासु कुप्रवचनेषु | आत्मचूणों इहापि च निदानशल्योवहतानि, इदं तु परलोकाशंसां पति प्रहाणतण 'पयहाहि कामे' प्रकर्षेण जहाहि कामा इत्थिIविसया सेंसदियभोगा, कामग्रहणेण भोगावि भणति, खिप्पं ण सकेति विवेगमेतुंति एत्थ उदाहरण- एगो मरुओ परदेसं प वधूदाहरणं असतीगंतूण साहापारओ होऊण चिसयमागतो, तस्सण्णेण मरूएण खद्धपलालिगचिकाउं दारिका दचा, सो य लोए दक्षिणातो ॥१२॥ सम्भति, परविभवे बद्धति, तेण तीसे भारियाते सुबहुत अलंकारं कारियं, सा णिच्चमंडिता अच्छति, तेण भण्णति-एस पच्चंतगामो तो तुम एताणि आभरणगाणि तिहिपव्वणीसु आधिाहि, कहिंवि चोरा उवागच्छेज्जा तो सुई गोविज्जति, सा भणति- अहं ताए वेलाए सिग्धमेव अवणेस्संति, अण्णया चोरा तत्थ पडिता, ता तमेव य णिच्चमंडितागिहमणुपविट्ठा, सा तेहिं सालंकिता गहिता, सा य पणितभोयणत्वात् मंसोपचितपाणिपादा ण सकेति कडगादीणि अवणेऊ, तओ चोरेहिं IAL तीसे हत्थे छित्तण अवणीता, गिहिउं च अवकता, एवं पुथ्वं अकयपरिकम्मा पत्ते काले ण सक्वेति विवेगमेतु, तम्हा समुट्ठाय पहाय कामे, प्रजहाय कामान् किं कर्तव्यं ?, उच्यते, समेत्यैव लोक, अहवा जेण कामा चत्ता भवंति तेण समिश्रो भवति, ते पुग समिच्च लोग, सम्यक् एत्य समेत्य, ज्ञात्वेत्यर्थः, पृथिवीकायादिलोकं, समभावो समता 'जह मम ण पियं दुक्वं' इत्यतः प्राणिनां दुक्खं न कर्तव्यं, महतं एसतीति महेसि, मोक्ष इच्छतीत्यर्थः, आत्मानं रक्षतीत्यात्मरक्षा, चरेदित्यनुमतार्थे, अत्रोदा-14 1 हरणं-एगा बणियमहिला पवसितपतिया सरीरसुस्मसापरा दासभतकगम्मकरे निजणियोगेमु ण णियोजयति, ण य तेसिं3. ॥१२४॥ कालोचनं जहिह आहार भतिं वा देति, ते सम्बे णडा, कम्मतपरीहाणीए विमवपरिहाणी, आगतो चाणियो, तहाविधं पस्सिऊण | Remak दीप अनुक्रम [११६१२८ ह- [129]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy