SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा |११५ १२७|| श्रीउत्तरा०को दिवतो ?, उच्यते, 'आसे जधा सिक्खितवम्मधारी' अनाति अनुते या अधानमिति अश्वः, येन प्रकारेण यथा, शिक्षित-18/ पश्चाद्विवे. चूणा दावान, वियतेऽनेनेति वारयते वा वर्म तं वर्म धारयतीति वर्मधारी, दिलुतो- एगेण राइणा दोण्डं कुलपुत्ताणं दो अस्सा दिण्णा, काभावः .४ तत्थेगो जहिच्छितावसधं च जहाकालोवगेण इद्वेण जबसजोग्गासणेण संरक्खमाणो चचुच्चितलालतघाइयजइणबंगाअसंस्कृता.IN दीणि सिक्खाविति, वितिओ को एयस्स इट्ठ जवसजोग्गासणं दाहितित्ति घरटे बाहेऊण ततो चेव जवसं जोगासणं देति, तुसे | ॥१२२॥ खारेति, सेसं अप्पणा अंजति, संगामकाले उबट्टिते रण्णा वुत्ता-तेसु चेव आसेसु आरूढा संगाम वा पपिसह, तत्थ जो सो पुग्ध खारेति. सेसं अण्णा । वणितो आसो सो सारथिमणुअत्तिमाणो संगामपारतो जातो, इयरो य असम्भावभावणाभावितत्वात् गोधूमर्जतज्जुत्त इव तत्थेव भमिउमाढत्तो, तं च परा उवलक्खेउ हतसारथिं काउं गृहीतवंतः, एत्थ पसत्थेण उवमा, आसे जहा सिक्खितवम्मधारी, पास्यान्मतं-केवचिरं सिक्खावेतवा, उच्यते, ण हि संगामंसि खित्तो जह सिक्खविज्जा, णिक्खिउं ण पुण सिक्खिज्जति, ण एवं इह, दुविहंपि सिक्खं सिक्खमाणो 'पुब्वाणि वासाणि चरप्पमत्तो' पूरयंतीति पूर्व, वर्षतीति वर्ष, ताणि पुन्वाणि वासाणी, का का भावना , पुच उसो जया मणुया तदा पुष्वाणि, जदा परिसायुसो तया परिसाणि, चरेदित्यनुमताथ, अप्रमाद एव इहाध्यलायने वयेते,तेनाप्रमत्तः मधादिभिः, तस्मादेतदप्रमादात् मुनिरिति, साधुरेव जणोर, खिप्पमिति एगेण भवेण उबेति-गच्छति मोक्ख सिद्धिमिति । अत्राह चोदक:- सकते मुहुर्त दिवसं वा अप्पामादो काउं, जं पुण भण्णति-पुव्याणि चासाणि चरप्पमत्तो, एव-| १२२।। पतियं कालं दुक्खं अप्पमादो कज्जति, तेण पच्छिमे काले अप्पमादं करेस्सामि, उच्यते, 'सपुब्वमेवा ण लभेज्ज पच्छा,"। वृत्तं (१२३सू २२४ ) स इति निर्देश, तस्स पुर्वकालपमातिणो, एवमवधारणे, नैवासौ, न लभते, समाधिमिति वर्तते, आराधणं | दीप अनुक्रम [११६१२८ RSE C [127]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy