SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||११५ १२७|| दीप अनुक्रम [११६ १२८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| निर्युक्तिः [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : ४ असंस्कृता. ॥१२१॥ श्रीउत्तरा०हिरियं, जातो मूलदेवो पुरतो, पच्छतो चोरो, असेणा कड्डिएण पट्टितो एति, संपता भूमिघरं, चोरो तं दन्वं निहणिउमारद्धो, चूण भणिता यणेण भगिणी - एतस्स पाहुणस्स पादे सोएहि, ताहे कूवतडसंनिविट्टे आसणे उबवेसितो, ताए पाय सोयलक्खेण गहितो, जाय अतीव अतीव सुकुमारा पादा, ताए णायं जहेस कोति भृतपुण्यो विहलितगो ताए अणुकंपा जाता, ताए पादतले सणितो-नस्सत्ति, मा मारेज्जिहिसि, पच्छा सो पलातो, ताए बोलो कतो-गट्ठोत्ति, सो असिं कड्डिऊण मग्गिउं लग्गो, मूल| देवो रायपछे अतिसष्णिकिहुं गाऊण चच्चरि सिवतरितो ठितो, चोरो तं सिवलिंग एस पुरिसोत्तिकाउं कुंकुगिणेण असिणा दुहाकाऊण पभातार स्थणीए ततो निग्र्गतूण गतो बीहिं, अंतराचणे तुण्णगतं करेति, राइणा पुरिसेहि सहावितो, तेण चिंतितं - जहा सो पुरिसो णूर्ण ण मारितो अवस्सं स एत्थं राया भविस्सतिति तेहिं पुरिसेहिं आणितो, राइणा अन्डाणेण संपूइतो, आसणे णिवेसावितो, सुबहुं च पिये आभासिउं लग्गो, मम भगिणीं देहित्ति, तेण दिन्ना, विवाहिता य, रायणा भोगा य से संपदत्ता, कवि दिवसेसु गतेसु राइणा मंडितो भणितो-दब्वेण कज्जति, तेण सुबद्धुं दव्वजातं दत्तं, अण्णया रायणा संपतो. अन्नया पुणो मग्गितो, पुणो दिष्णो, तस्स चोरस्स अतीव सक्कारसम्माणं पउंजति, एतेण पगारेण स दव्वं दवावितो, भगिणी य से पुच्छिता, ताए भण्णति एत्तियं वित्तं ततो पुब्वावेदितलक्खणाणुसारेण दवं दवावेऊण मंडितो सुलाए आरोवितो, एस दिडतो, जहा मंडितो तेण ताव पूइतो जाय तत्तो लाभगो आसि, एवं सरीरमादि ताव आहारादीविधिहिति घेप्पति जाव निज्जरालाभो, सम्मत्ते पच्छा परिवज्जति, स्यादेतत्-- कोऽसौ परिज्ञाय मलं अवध्वंसयेदिति १, उच्यते, णणु छंदणिरोधो परिण्णा इत्यतोऽपदिश्यते छंदो आहारे जीविते शरीरे अनेसु य बाहिर मंतरेसु एतस्स छन्दस्स निरोषेण उवेदि मोक्खं, [126] छन्दोनिरोधः ॥१२१॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy