SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सत्राक 4 [१] गाथा %AE% |११५ १२७|| % श्रीउत्तरा० तमेव मुहुर्त न घोरत्वात् गत्वा पुनरत्येति, अथवा सगोचरप्राप्तस्य मर्थतीत्यतो घोराः, यथैप मगोचरं प्राप्ता, अस्य तावत् मामारंडवदचूणौं हमारेण भयमस्तु, एवं घोरा मुहूर्ताः, शरीरमपि अवलं, अल्पेनापि उपक्रमेणं उपक्रम्यते, एवं मत्वा- 'भारंडपक्खी व चरऽप्प प्रमत्तता | मत्तो', पक्ष्यतेऽनेनेति पक्षः, पक्षावस्यास्तीति पक्षी, तेसि किर दोण्डं तिपादा, जो मज्झिमतो पादो सो सामण्णो, पच्छा ते अप्प-। असंस्कृता. | मत्ता चरंति, मा एको वा एकको वा पच्छा पज्जुपेच्छा, पादो हीरेज्जा, अथवा मा पडिहामो, एवं साधूवि 'चरे पदाणि ॥११७॥ | पडिसंकमाणों' वृत्तं (१२१-२१६० युगपत्संभृतानि तस्येन्द्रियाणि, कपायाश्रितान्येव चापराधपदानि, उक्तं हि-'इन्द्रियविषयकषाया एतान्यपराधपदानि', यतोऽपदिश्यते 'चरे पयाई पडिसकमाणो' वृत्त, चरेदित्यनुमतार्थे, किं कुर्वन्?, पदानि परि परि संकमानो, पद्यते अनेनेति पद, परि सर्वतोभावे, सर्वतो संकमाणो परिसकमाणो, मा मे मूलगुणउत्तरगुणपदेसु छलणा होज्जत्ति, पाश्यते येन पाशः बंधनमित्यर्थः, जांकचि अप्पणा पमादं पासति दञ्चितितादि, दुविचितिएणावि बज्झति, किं पुण जो चितित्तु कम्मुणा | सफलीकरेति, एवं दुम्भासितदुच्चतिताति जे किंचि पास 'इहे 'ति इह प्रवचने मण्णमाणो, जाणमाण इत्यर्थः, स्यान्मति:-एवम-1 प्रमत्तः कह चरेत् 'लाभंतरे जीवित वूहहत्ता'लम्यंत इति लाभार, अंतरा छिनत्ति प्रयच्छति वान्तरं, लाभप्रयच्छतीति लाभान्तरं, | लाभ घरेति वा दातुं कातुं वा, जीव्यते येन तज्जीवित, 'वृहि वृद्धौ वृहयित्वा, कोऽभिप्रायः, जाव निज्जरालाभसमर्थ जीवितं | ताव वूहयामि, समानकर्तृकयोवृहयित्वा, पश्चात् किं कुर्यात् , उच्यते, 'पच्छा परिणाय मलावधंसी' पच्छा इति जाहे ण ॥११॥ णिज्जरालाभसमत्थं ताहे व जाणिऊण जाणणापरिणाए मलावधंसी भवति, कथमिदानी मह महतीए जराए वाघिणा वा | अभिभूतस्स अस्थि निज्जरालाभेचि जाणणापरिणाए जाणिऊण पच्छा सत्तधारणाए मलं अबद्धसेति- सूदेति तमिति, मले अष्ट PEAREECREOGRECARSACH % दीप अनुक्रम [११६१२८ % [122]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy