SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] चूणौँ 37-5 गाथा |११५ १२७|| * थीउत्तरा० किमभिप्रेतं ?, यतस्तमोऽभिघाताय नौद्यमते, अथवा नैयायिक मार्ग कश्चित् दृष्ट्वापि पुनर्मोहोदयात् पतति, जंहा ते विशा-II प्रतिबुद्ध जीवित्वं तपदीवा न जानंति कुतोवि लद्धार (तं दारं ), एवं पुत्रदारादिआसक्ता नैयायिक रष्ट्या अदृष्ट एवेति, मिथ्यादर्शनादभिनिवेशादा असंस्कृता | आइयं ददुमदट्ठमेव , एवंविधेसु संसारिमु ज्ञानदर्शनावरणमोहनीयमहानिद्राकारिषु 'मुत्तेसु याविपरिषुद्धजीव। वृत्तं (१२०-२१३) सुपने सुप्तं सुप्तमस्यास्तीति सुप्तः, सुप्तवानित्यर्थः, चशब्दोऽधिकवचनपादपूरणेषु, सो दुविहो सुत्तो॥११६॥ |णिद्दामुत्तो भावमुत्तो य, तत्थ णिई पति सुत्तो जागरो य, एवं भावेवि, तत्थ णिहाजागरणे उदाहरणं अगलदत्तो, सा तेसु | चोरेसु (पुण पसुत्तेसु मुत्तेमु मु(स)खोडिपत्तेण पाउणिउं एगते जग्गंतो अच्छति,ते य चोरा परिच्चायगेण गिद्दापमत्तत्ति जाणिऊण सच्चे सिरच्छिण्णा कया, अगलुदत्तट्ठाणेवि किच्छेण पाउतेण पहारो दत्तो, तेणवि जग्गंतेण रुक्खगामज्झे ठितो, भगिणी भूमिगिहिपवेसणं, तापीय अप्पमत्तत्ताए व ण सकितो बंचेउं, एस दिटुंतो भावे समोतारिज्जति, पसुत्ता चोरा घातिता सोडू एगो ण धातितो, एवं जे मिच्छादिठीणो अविरता य भावतो पसुत्ता धम्मकज्जाई ण पेक्वंति, तेसु सुत्तेसु यावि पडिबुद्धजीवी, | अपि वाढाथै, भावसुनेसु वा जागरेण होयचं, मुच्चेसुधि च नातिनिद्राप्रमादवान, भावप्रतिबुद्धो नाम भावजागरः, प्रतिबुद्धजीवनशील: प्रतिबुद्धजीवी, ण विस्ससेज्ज कसायिदिएसु, 'पंडिते व 'पापाडू डानः पंडितः,आसुपति आसुप्रज्ञा नाम G संयम प्रति क्षणलवमुहुर्तप्रीतबुद्धमानता, आसु प्रज्ञा पस्य, क्षिप्रं प्रज्ञा उत्पयते तेण ण विस्ससतितव्ब, जहा कण्हकहाण 4 ॥११६॥ ४ा (ग)पक्खो, कम्हा ?'घोरा मुहुत्ता' घूर्णत इति घोरः, निरनुक्रोश इत्यर्थः कोऽभिप्रायः, पणु जाते पृथ्वण्हे अवरहे वा|| काएवि बेलाए मच्चू आगच्छति, अतः अल्पकालायुषकत्वात अनियमितकालत्वाच्च पुंसा निरंतरमेव संजातपनो भवेत, दीप अनुक्रम [११६१२८ - 11-24TAASA [121]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy