SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||११५ १२७|| दीप अनुक्रम [११६ १२८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [४], मूलं [१... ] / गाथा ||११५-१२७/११६-१२८|| निर्युक्तिः [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा ० चूण ४ असंस्कृता. ॥११८॥ प्रकारं शोधयतीत्यर्थः, 'संसुध्वंसु अवस्रंसने ' लाभान्तरे, एत्थं मंडितचोरेण दिडंतो- बेचायडे नगरे मंडिओ नाम तुष्णाओ परदव्वहरणपसतो आसी, सो य दुट्ठरोगमिति जणे पगासंती जाणुसु दोसु णिच्चमेव अदपलेवालिचेण रायमग्गे तुष्णागसिप्पं उवजीवति, चकमंतोविय दंडधरिएण पादेण कथंचि किलिस्संतो चंकमति, रवि खाणिऊण दध्वजात घेतूण जगरसन्निीगडे ठ इआणेगदेसे भूमिधरं तत्थ णिक्खियति, तत्थ य से भगिगी कष्णगा चिट्ठति, तस्स भूमिधरस्स मज्झे कूबो, जं च सो चोरो दब्वेण य लोभेउं सहायं दब्बवोढारं आणेति तं सा से भगिणी अगडसमिवे पुथ्वणत्थासणे निवेसितुं पायसोयलक्खणं पादे गिण्हेऊणं तंमि कुवे परिक्खिवति, तत्थ य मूलदेवो रातो, सो तत्थेव विज्जति, एवं कालो वच्चति नगरं मुसंतस्स, चोरगहा य तंण सर्कैति गिव्हिउं, ततो नगरे उबरवा जातो, तत्थ य मूलदेवो राया, सो कथं राया संयुत्त १, उज्जेणीए नयरीए सब्बगणियाणं पधाणा | देवदत्ता णाम गणिया, ताए सद्धिं अचलो नाम वाणियदारओ विभवसंपन्नो मूलदेवो य सेवंति, दत्ताए मूलदेवो इट्ठो, गणियामाऊए अयले, सा भणति पुति ! किं एतेण पीतिकरणंति ?, देवदत्ताए भण्णति-अम्मो ! एस पंडिओ, तीए भण्णति-किं एस अमहियं विष्णाणं जाणतिः, अयलोवि मावणार कसा (लक्खितो) पंडितो वा, तीए भण्णति-अर्ध्यते, वच्च अयलं भण-देवदत्ताए उच्छु हाइउं सद्धा, तीए गंतूण भणितो, तेण चिंतियं-कतो पुनाई अहं देवदत्ताय पणवेत्ति, तेण सगर्ड भरेऊण उच्छुलकीण उवणीतं, ताए भण्णति-किं अहं इत्थिणी ?, तीए भण्णति वच्च, मूलदेवं भण-देवदत्ताए उच्छु खाइउं अभिलासचि, तीए गंतुण से कथितं, तेण कवि उच्छुलडी उच्छेदेत्तुं कंदादिया काऊण चाउज्जातादिसु वासिताउ काउं पेसियाओ, तीए भण्णति- पेच्छ विष्णाणंति, सा तुण्डिका ठिता, मूलदेवस्स पदोसमावण्णा, अयलं भणति अहं तहा करेमि जहा तुम मूलदेवं गण्हसित्ती, तेण असयं दिणाराण तीए [123] मंडिकचौरदृष्टान्तः ॥ ११८ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy