SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक सपरो [१] गाथा SAR |११५ १२७|| श्रीउत्तरा० तद्विधानां कर्मणां पीहनमपि न कुर्यान, किं पुनः करणमिति, अत्रोदाहरणं-एगंमि णगरे एगेण चोरेण रचिं दारोहे पासादे | आरोढुं खत्तं सतं, सुबहुं च दव्यजात णीणित, णिययघरं व संपाउं पमाताए स्पणीए पहातसमालो सुद्भवासो सो तस्थ भयाथे कृतस्य गतो, को किं भासतित्ति जाणणत्थं, जइ तावऽज्ज लोगो में न याणिस्सइ पुगोवि पुन्वठिाते चोस्पिं करिस्सासित्ति संपहारेऊण, असंस्कृतार वंदन तत्थ य लोगो बहू मिलितो संलवति-कधं दुरारोधे पासादे आरोदु विसत्येण खत्तं खत?, कहं च खुडूलएणं खचदुवारेण पविट्ठो, ॥११२॥ पुणोचि सह दव्वेण णिग्गतोत्ति, सो सुणिउ हरिसेउं चिंतेति-सच्चमेत, किं बहिं एतेण णिमातोचि अप्पणो उदरं कडिं च पलोएडं 4 खत्तमुहं पलोयति, सो रायनिउत्तिएहि पुरिसहिं कुसलाह जाणित्ता गहितो, राहणो उवनीतो सासितो य, एवं पावकम्मपत्थ-11 णेऽपि दोसे, किमु करणे, देहे वा हिंसादीणि पावकम्माणि, पमचा पावेहिं कम्मेहिं बझंति, तेवि पावगं च पाविति, जं च परस्स | |चोएति पावं कर्म कज्जति तस्स अप्पणा चेव वेदितव्यमिति, अत्रोच्यते, 'संसार' गाथा (११८-२०९) वृत्त, संमृतिः। संसरणं वा संसारः नरकादि, अथवा कोहादीय कम्मं, सो संसारो, समापनवान् समापन, परंपरेणति पुत्तस्स भज्जाए णट्ठाए एवमादि, उच्यते च 'संसारसमावो परस्स अट्ठाए 'परो णाम पुत्तबंधवादि, साधारणं नाम सव्वसामन्नं आत्मनिमिचं बंधुराज-16 ब्राह्मणनिमित्तं वा, 'कम्मस्स तो तस्स तु वेदकाले' तस्यति आत्मनिमित्तस्य साधारणस्येति वा, वेद्यते इति वेदः उदय इत्यर्थः, वेदस्स | कालः २, दानमानक्रियया बनातीति बंधु, पंधुः किल अहितनिग्रहहितग्रवृत्यर्थ, न बासी तदहितं कमें निगृहीतुं समर्थः, उक्तश्व-INMan 'सव्वस्स सयणमझे, एगो कस्सति दुहिडितो संतो । सयणोऽवि य से रोग ण विरिंचति व नासेति ॥१॥ इत्यनेन (न) बांधवा बांधवत्वं उचिंतित्ति-करेन्ति, अत्रोदाहरण- एगमि नगरे एगो वापिओ अंतरावणे संडवहरति, एगागी आमीरी उज्जुगा दो रूवमे --- - दीप अनुक्रम [११६१२८ AE%ER-SCHECCATE CRE [117]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy