SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक * गाथा |११५ एगमि णगरे गोटे छेदा १२७|| श्रीउत्तराणिगच्छिऊणं कहा (धाधा ) कया, लोगो मिलितो, तेण भण्णति- मे माता मारितत्ति, रायपुरिसेहिं सुतं, तेहिं गहिओ, दिट्ठो भाइहलोकेचूर्णी 18 क्यो दब्वभरितो, अट्ठियाणि य सुरहूणि, सो बंधेऊण रायसगासे समुवणीतो, जायणापगारेहि सम्बं दव्यं दवावेऊण कुमारेण पिधनमनमारितो, एवं पहाय ते पास पयट्टिते गरे,एवं वणिजादयोऽपि कल्कादिविर्दैन (भिर्धनं) उपाज्य उत्प्रहाय परलोके वैरिविघातमा नुवंति, थायू स्वअसंस्कृता. न केवल परलो कर्मणा न केवल परलोके चेव ते दुक्खाई पार्वति, इहपि ते दुक्खाई पाविति, दिलुतो 'तेणे जहा संधिमुहे गहीते' वृत्तं | ॥१११॥ (११७-२०७) स्त्यायत इति तिणं, येन प्रकारेण यथा, संघानं संधिः, क्षेत्रमखमित्यर्थः, अत्रोदाहरणं-एगमि णगरे एगो चोरो, तेण अभिज्जतो घरगस्स फलगचितस्स पागारकविसीसंग खणित्तुं खत् खतं, खत्ताणि य अणेगागाराणि कलसागितिदिगवत्तसंहित(ताणि) पयुमामि(सुमागि)ति पुरिसाकिति वा,सो यतं कविसीसगसंठितं खत्तं खणतो धणसामितेण विनातो, ततो तेण अपविट्ठो पाएमु गहितो, मा पविट्ठो संतो आयुषेण वावाइस्सति, पच्छा चोरेण बाहिरठिएण हत्थे गिहितो, से हिंदोहिवि | बलवतेहिं उभयथा कडेज्जमाणो सतकितपागारकविसीसगेहि फालेज्जमाणो अत्ताणो विरवति, एवं स्वकर्मभिः कृत्यते पापकारी, IX एस दिट्ठतो, अयं अत्थोवणयो, 'एवं पया पेच्च इहंपि लोए' एवमवधारणे, प्रज्ञा(जा)यंत इति(प्रजा) कहाण कम्माण न-मोक्खो अत्यि', इह परत्र च , इहलोके तावत् पियविप्पओगअप्पियसंपयोगरोगदारिद्ददोभग्गदुक्खदोमणस्सादि , परलोके पुण नरगतिरियकुमाणसेसु सारीरमाणसाणि दुक्खाणि अणुभवंति, अवस्सवेदणीयाणि कर्माणि, अथवा 'एवं पया पेच्च इहपि लोए, ॥११॥ पण कम्मुणा बीहइ नो कतायि' प्रजा इत्यामंत्रणे, प्रजा इह परत्र च कर्मभिः कृत्यन्ते, तेनैवंविधानां कर्मणा(न) पीहयेत् कदा चित्, न प्रतिषेधे, क्रियत इति कर्म, पीहनं अभिलसनं प्रार्थनमित्यर्थः, यैः स्तेयादिभिः पापभिः कर्मभिः इह परत्र च पीड्यन्ते दीप अनुक्रम [११६१२८ A [116]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy