SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||११५ १२७|| दीप अनुक्रम [११६ १२८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| निर्युक्तिः [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा० चूण ४ असंस्कृता. ॥११३॥ वेण कप्पासणिमित्तमुवट्टिता, कप्पासो य तदा समग्घो वहुति तेण वाणिएणेगस्स रूयगस्स संमितं लार्ड कप्पासो दिष्णों सो, जति दोण्हवि रूबगाण दत्तोति सा पोट्टलयं बंधेऊण गता, पच्छा वणियतो चिंतेति एस रूबगो मुद्दाए लद्धो, ततोऽहं एव उबजामि, तेण तस्स रूपगस्स समत्तघयगुलाइ किणिउं घरे विसज्जितं, भज्जा संलता- घयपुत्रे करिज्जासित्ति, ताए घतपुष्णा कया, इत्थंतरे उस्सुगो जामाउओ सवयंसो आगतो, से ताए परिवेसितो घयपूरेहिं, सो जिउं गतो, वाणियओ व्हायप्पवणो भोयणत्थमुवगतो, सो य ताए परिवेसितो साभाविएण भरोण, तेण भण्णति किं न कया य घयपूरा ?, ताए मण्णति कया, ते जामाउएतेण तेण सवयंसेण खइया, सो चिंतेति पेच्छ जारिसं कयं मता, सा बराई आभीरी वंचेतु परनिमित्तं अप्पा अपुष्णेण संजीइओ, एसो सचितो सरीरचिंताए णिग्गतो, गेम्हो य बट्टति, सो मज्झण्हवेलाए कयसरीरचितो एकस्स रुक्खस्स हा बीसमति, साधू य तेणोगासेण भिक्खाणिमित्तं जाति, तेण सो भण्णति भगवं । एत्थं रुक्खछायाए विस्सम, धम्मुवसमणंति, साधुणा भणियं ते व बक्खेवाइ, अहं अप्पणीचय कम्मं करोमि, तेण भण्णति-भगवं ! को वा परायत्तं कम्मं करेति १, जणु एस सव्वलोगो सकम्मउज्जुत्तो, साधुणा भणितं पणु तुमं चैव भज्जादिहेतुं किलिस्सति स मर्मणीव स्पृष्टः तेणेव एक्कवयणेण संबुद्धा, भगवं! तुम्हं कत्थ अच्छह?, तेण भण्णति उज्जाणे, ततो सो तं साधु कउज्जमत्ति य जाणिऊण तस्स सगासं गतो, धम्मं सोऊण भणति पव्वयामि, जाव सयणं आपुच्छिउं एति (मि), गतो शियगबंधवं भज्जं च भणति जहा आव विवहरंतस्स तुच्छो लाभगो होति, ता वणिज्जं करेमि, दो य सत्थवाहा, तत्थेगो आदातुं पक्खेवयं लाभं मग्गति, एगो पुण पक्खेवयंपि देति लाभगं च ण मम्गति, तं करणेण (कतरेण) सह वच्चामि १. ते भांति विवरण सद्धिं तेहिं सो समणण्णातो बंधसहितो गतो उज्जाणं, तेहिं भण्णः कतमो सत्यवाही ?, एस साधू [118] परार्थपापेकार्पासिकः ॥११३॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy