SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा |११५ श्रीउत्तरा. विहिंसो काई गिहिस्सांतत्ति गमिष्यति वा, कहिं गच्छिस्संति त विहिंसा ?, अथवा जरोवणीतस्स हु पत्थि ताणमिति, एवमचिज धनं न चूणों जाणेमाणो न जराप्रहाणायोद्यतो,केवलं हिंसादिपमुखकम्मसु पव्वंतो (पमत्तो),एवं(अ)संताणुकंपणं विहिंसा,स्यादेतत् कथमयमेवमना, त्राणाय तत उच्यते 'जे पावकम्मेहिं । वृत्तं ( ११६-२०६) जे इति अणिदिवस्स णिसे, पातयते तमिति पापं, क्रियत इति असंस्कृता. कर्म, कर्माणि हिंसानृतस्तेयानह्मपरिग्रहादीनि, धणं हिरण्णसुवण्णादीणि, समस्तमादीयंति समादीयंति, गृढ़तीत्यर्थः, अशो-|| ॥११॥ &भना मतिः अमतिः, यथा अशोभनं वचनमवचन, कथं, प्राणिनां निरपेक्षत्वात निस्तृशो निरनुकोशो त्यक्तपरलोकभयः, एवं विधा अमतिं गृहीत्वा, अथवा णस्थि परलोगे णत्थि सुक्कडदुक्कडाणि कम्माणित्ति, पठ्यते च 'अमयं गहाय' अशोभनं मतं अम अवचनवत्, अथवा अमृतमिव गहाय, अमृतेनेवार्थः संगृह्यते इत्यर्थः, तमेवं धणमुवज्जिणिऊणं 'पहाय ते पास पयट्टिए जनरे' भृशं हिच्चा अपहाय कृत्स्नमित्यर्थः, पस्सत्ति श्रोतुरामंत्रणं, त इति पावकर्मिणो, पयट्टिते पवृत्ते, तत्तु (न तु) मुई, 'मरे' इति - पुरुषस्याख्या, वरेणं णासकत्वं अनुगता अनुमता अनुबद्धा इत्येकोऽर्थः णरंग उति-गरंग-गच्छति, अत्रोदाहरणं जे पाचकम्महिं | घणं मणुस्सा' इति- एगमि णगरे एक्को चोरो, सो रति विभवसंपन्चेसु घरेसु खत्तं खणिउं सुबहुं दविणजातं घेत्तुं अप्पणो घरेगदेसे कूवे सयमेव खाणित्ता तत्थ दव्यजात पक्खियति, जाहिच्छितं व सुकं दाऊण कण्णगं विवाहेउं पसूतं संति उद्दवेत्ता तत्थेवल अगदे पक्खिवति, मा मे भज्जा अवच्चाणि वा परूढपणयाणि हतूण रयणाणि परस्स पगासेस्संति, एवं कालो बच्चति, अण्णता ॥११॥ तेणेगा कष्णगा विवाहिता अतीच रूविणी, एसा पसूता संता तेण ण मारिता, दारगो से अट्ठवरिसो जातो, तेण चिंतियअतिचिरकालं विधारिता, एवं पुत्रं उद्दवेउं पच्छा दारय उद्दविस्सति तेण सा उद्दवेउं अगडे पक्खिचा, तेण दारगण गेहातो १२७|| acca5% दीप अनुक्रम [११६१२८ AN [115]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy