SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली निखिलनिगमनिष्ठं शब्दशास्त्रे पटिष्ठम्, स्वपरसमयविज्ञं श्रीलराजेन्द्रसूरिम् । सकलसुगमबुद्ध्यै सम्प्रणम्य प्रकुर्वे, ललितसरलगधैः सूक्त-मुक्तावली ताम् રા विषयक्रमसंग्रहः-शार्दूलविक्रीडितछन्दसितत्त्वज्ञान १ मनुष्य २ सज्जनगुणा ३ न्याय ४ प्रतिज्ञा ५ क्षमाः ६, चित्ताचं ७ च कुलं ८ विवेक ९ विनयौ १० विद्यो ११ पकारो १२ घमाः १३ । दान १४ क्रोध १५ दया - १६ दितोष १७ विषयाः १८ त्याज्यप्रमादस्तथा १९, साधुश्रावकधर्मवर्गविषये ज्ञेयाः प्रसंगादमी २०-२१ ॥२॥ अत्रैतस्याधिकारवाचकस्य पद्यस्य सुगमत्वान्नो टीका कृतेत्यवसेयं विद्वद्वर्यः । धर्मार्थकाममोक्षवर्गचतुष्टयेन समलकृतेयं सूक्त-मूक्तावली भव्यानाम्, मानुष्यत्वसफलीकृते महीयसी साहाय्यभूता वरीवर्तते । यदुक्तम् उपजातिछन्दसित्रिवर्गसंसाधनमन्तरेण, पशोरियायुर्विफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद् भवतोऽर्थकामौ ॥ इतिधर्मस्य प्राधान्यात, प्रथमं धर्ममुपक्रम्य देवगुरुधर्मतत्त्वादिक्रमेण तदुच्यते। 2
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy