SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अथ प्रथमो धर्मवर्गः प्रारभ्यते । १-तत्र देव-तत्व-विषये मालिनीछन्दसिसकल करम वारी मोक्षमार्गाधिकारी, त्रिभुवन उपकारी केवलज्ञानधारी । भविजन नित सेयो देव ए भक्तिभाये, इहिज जिन भजंतां सर्व संपत्ति आये રા भो भव्याः! सकलकर्म-वारको मुक्ति-मार्गमधिगतः, त्रिभुवनोपकारकः केवलज्ञानधारको, जिनेन्द्रो भक्तिभरितमानसैर्भवद्भिः नित्यं सेव्यताम् । यतोऽर्हद्भक्तैरत्रैव सर्वसंपत्तिरवाप्यते ||३|| जिनवर पद सेवा सर्वसंपत्ति दाई, निशदिन सुखदाई कल्पवल्ली सहाई। नमि विनमि लहीजे सर्वविद्या बडाई, ऋषभ जिनह सेवा साधतां तेह पाई ॥४॥ जिनचरणकमलसेवा सर्वां समृद्धिं ददाति,अहर्निशंकल्पलतेव सर्वसौख्यञ्च प्रयच्छति, यथा नमिर्विनमिश्चादिनाथभक्त्या सकलविद्यानिष्णातावभूताम् ||४|| १-देव-तत्वोपरि नमिविनम्योः कथानकम तथाहि-प्रथमतीर्थङ्करस्य भगवतः श्रीमदादीश्वरप्रभो मिविनमिनामानौ द्वौ पालकपुत्रावभूताम् । यदा स प्रभुः प्रव्रजितुमचीकमत तदा सर्वेभ्यो भरतादिभ्य आत्मनः शतपुत्रेभ्यः प्रत्येकं पृथक् पृथग राज्यं
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy