SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली साहित्य-विशारद-विद्याभूषणश्रीमद्विजयभूपेन्द्रसूरीश्वर-विरचिता || सूक्त-मुक्तावली ।। तत्राऽऽदौ मङ्गलाचरणम् मालिनी-छन्दसि सकलसुकृतवल्लीवृन्दजीमूतमालां, निजमनसि निधाय श्रीजिनेन्द्रस्य मूर्तिम् । ललितवचनलीलालोकभाषानिबद्धैरिह कतिपयपद्यैः सूक्तमालां तनोमि ॥१॥ स्रग्धराछन्दसिकैवल्यज्ञानयोगादनुभवनगतान रूप्यरूप्यादिभावान्, पश्यन्तं पाणियाताऽऽमलकमिव चरस्थूलसूक्ष्मप्रभेदान् । चतुष्षष्टीन्द्रजुष्टं प्रणतसुरनराऽशेषविघ्नोपशाम, नामं नामं दयाब्धिं भवजलधितरिं त्रैशलेयं जिनेन्द्रम् ॥१॥ गीतिछन्दसिज्ञानावरणकर्माष्ट-निर्मूलकरीं सकलार्थदां वाणीम् । श्रुतसागरपारगतां, सकलागमबोधदायिनीं वन्दे ॥२॥ (युग्मम् ) मालिनीछन्दसि
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy