SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 'आयरो अ कायव्वो' आदरः पक्षपातः स सततं विधातव्यः, 'च' शब्देन परिपालनमत्र निक्षिप्तव्यम्, गाथोत्तरार्धे त्रिविध-त्रिविधेन मिथ्यात्वत्यागोपदेशादत्र 'च' शब्देन परिपालन -मेव प्रस्तुतम् । _ 'मिच्छत्तं' वस्तुविपर्यासनिष्ठं जिनाज्ञाद्वेषाऽवच्छिन्नं तत्त्वाऽश्रद्धानम्, यदाख्यातमिन्द्रहंसगणिभिरुपदेशकल्पवल्ली "मिथ्यात्वं वस्तुविपर्यासरूपं नवतत्त्वाऽनवबोधाऽश्रद्धानरूपमनादिकालाऽभ्यस्तम्० xx इदं प्रासङ्गिकम्, मिथ्यात्वमपेक्षान्तरेणाऽनेकधा भवति, तदेकविधं द्विविधं त्रिविध चतुर्विधम्पञ्चविधं षोढाऽष्टधा दशविधचैकविंशविधमपि । अतत्त्वेषु तत्त्वाऽवधानत्वमेकविधम्मिथ्यात्वं यदुक्तं योगशास्त्रे कलिकालसर्वज्ञैः, अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या । अधर्म धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्यपात् ॥३॥ अथ द्वैविधम्मिथ्यात्वस्य, इदं द्विधा घटते, (१) प्रथमन्तत्र, अनाद्यनन्तमनादिसान्तञ्च, ...(२) द्वयन्तत्र, लौकिकं लोकोत्तरञ्च, अनाद्यनन्तं मिथ्यात्वमभव्येषु जातिभव्येषु च, अनादिसान्तं पुनः भव्येषु यदुद्गीण सम्बोधप्रकरे हरिभद्रसूरिभिः, मिच्छत्तं तत्थ दुहा, णाइ सपज्जंतमणाइमपज्जं । भव्वाणमभव्वाणं णे य खु विपज्जयाईणं ॥ लौकिक-लोकोत्तरेऽग्रे वक्ष्येते । अथ त्रिविधं मिथ्यात्वम्, पूर्वद्वयेन सह सादिसान्तम्मिथ्यात्वमत्र विभाव्यं, "भव्वाण भिन्नगंठीण पुणो भवे जं च साइ पज्जतं" इति हरिभद्रसूरि वचनात् सम्बोधप्रकरणगतात् । सादिसान्तम्मिथ्यात्वम्भिन्नग्रंथिषु पतितसम्यग्दृष्टिषु सम्भवति । • सम्यक्त्वरहस्यप्रकरणम्, गाथा-११
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy