SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्विधम्मिथ्यात्वम् । प्रथमम्मतिभेदमिथ्यात्वम्, द्वयम्पूर्वव्युद्ग्रहमिथ्यात्वम्, तृतीयं संसर्गमिथ्यात्वन्तुरीयमभिनिवेशमिथ्यात्वम् । पूर्वव्युद्ग्रहमवशिष्य शेषाणि त्रिण्यपि भिन्नग्रन्थिकेष्वेव घटन्ते । एषु चतुष्ष्वपि मिथ्यात्वलाभकारणानि हेतौ फलोपचारान्मिथ्यात्वेन परिचीयन्ते । एवं स्वरूपमेतेषाम्, १. प्राप्तसम्यग्दृष्टिरपि जमालिवन्मतिभेदमवाप्य जिनाज्ञामुल्लङ्घयति तदैनं मिथ्यात्वं लभतेऽत्र मिथ्यात्वाऽवाप्तिहेतुर्मतिभेद: । २. कुनयपक्षपातवशान्नयैकांशाऽऽग्रहबद्धतया वा जिनवचनमश्रद्धताम्मिथ्यात्वम्पूर्वव्युद् ग्रहम्, गोविन्दवाचकोऽत्र निदर्शनम् । ३. कुतीर्थिकसम्पर्कात् श्रद्धागुणमवधूनयताम्मिथ्यात्वं संसर्गनाम । ४. स्वाच्छन्द्याऽभिनिवेशात् श्रद्धामपगच्छताम्मिथ्यात्वमभिनिवेशनाम । यदुदाहहृतं देवगुप्तसूरिभिर्नवपदप्रकरणे, मइभेया पूव्बुग्गह संसग्गीए य अभिनिवेसेणं । । चउहा खलु मिच्छत्तं साहूण अदंसणेणहवा ॥५॥ . एवंरीत्याऽपि मिथ्यात्वस्य चतुर्विधत्वं व्याख्यातम् । (१) लौकिकदेवगतम् (२) लौकिकगुरुगतम् (३) लोकोत्तरदेवगतञ्च (४) लोकोत्तरगुरुगतं मिथ्यात्वम् । १. मिथ्यात्वादिदोषावच्छिन्नोपादानत्वेन सम्यक्त्वादिगुणाऽभावनिष्ठाः शिव.- विष्णु - विधि - सौगत - गोत्र देवतादयः, लक्षणसाम्यत्वाद् घण्टाकर्ण - नाकोडाभैरवादीनामप्यत्र निपातः, अमीषां बहुमानेन पूजनादि लौकिकदेवगतम्मिथ्यात्वम्, देवबुद्ध्या धेनुपूजाऽपि लौकिकदेवगतमिथ्यात्वमेव, २. तापस - विप्रादीनां प्रणमनं गवादिदानञ्च लौकिकगुरुगतम्मिथ्यात्वम् । ३. वीतरागसमक्षं भौतिकपदार्थोपयाचनं लोकोत्तरदेवगतम्मिथ्यात्वम् । ४. उत्सूत्रदेशकानां पार्श्वस्थादीनाञ्च वन्दनादि लोकोत्तरगुरुगतम्मिथ्यात्वम् । यदुक्तं सम्यक्त्वप्रकरण-वृत्त्यां पूर्वाचार्यस्तिलकसूरिभिः, 'बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy