SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ સમવાયનિરૂપણ ७ समवायत्वं नित्यसम्बन्धत्वम् । तत्र प्रमाण तु; गुणक्रियादिविशिष्टबुद्धि विशेषणविशेष्यसम्बन्धविषया, विशिष्टबुद्धित्वात् ; दण्डी पुरुष इति विशिष्टबुद्धिवदित्यनुमानेन संयोगादिवाधात् समवायसिद्धिः। न च स्वरूपसम्बन्धेन सिद्धसाधनम् , अर्थान्तर वा। अनन्तस्वरूपाणां सम्बन्धत्वकल्पने गौरवात, लाघवादेकसमवायसिद्धिः । न च समवायस्यैकत्वे वायौ रूपवत्ताबुद्धिप्रसङ्गः; तत्र रूपसमवायसत्त्वेऽपि रूपाऽभावात् । न चैवमभावायाऽपि वैशिष्ट्य सम्बन्धान्तर सिध्येदिति वाच्यम् । तस्य नित्यत्वे भूतले घटानयनानन्तरमपि घटाभावबुद्धिप्रसङ्गात् , घटा. भावस्य तत्र सत्त्वात् , तस्य च नित्यत्वात् । अन्यथा देशान्तरेऽपि घटाभावप्रतीति न स्यात् ; वैशिष्ट्यस्य च तत्र सत्त्वात्, मम तु घटे पाकरक्ततादशायां श्यामरूपस्य नष्टत्वान्न तद्वत्ताबुद्धिः । वैशिष्ट्यस्याऽ. नित्यत्वे त्वनन्तवैशिष्ट्यकल्पने तवैव गौरवम् । एव च तत्तत्कालीन तत्सद्भूतलादिकमेव तत्तदभावानां सम्बन्धः ॥११॥ ... अथ समवाय" दर्शयति-घटादीनाम्......इत्यादि-मय अवयवी; ति-व्यति [onत्याश्रय], गुरु-गुणी, जिया-ठियावान, નિત્યદ્રવ્ય અને વિશેષ, આ અયુતસિદ્ધપદાર્થોને જે સંબંધ છે તેને “समवाय' ४वाय छे. 'नित्यत्वे सति सम्बन्धत्वम्' मा समवायर्नु क्ष छ. 'गुणक्रियादिविशिष्टबुद्धि, विशेषणविशेष्य-सम्बन्धविषया विशिष्टबुद्धित्वाद् दण्डीपुरुष इति विशिष्टबुद्धिवद्" ॥ अनुमानयी સમવાય સંબંધની કલ્પના કરાય છે. આશય એ છે કે વિશેષણથી વિશિષ્ટ વિશેષ્યને જણાવનારી જે કઈ વિશિષ્ટ બુદ્ધિ છે તે વિશેષણ भने विशेष्यना समधनु ५५ अqान ४रे । छे. 'दण्डी पुरुषः' આ દડવિશિષ્ટ પુરુષ વિષયક વિશિષ્ટ બુદ્ધિ જેમ દંડ અને પુરુષના योग सधनु मान ४२ छ तवी न रीते 'रूपवान् घटः, क्रियावान् घटः...' या गुलिया विशिष्ट विषय विशिष्ट मुद्धि પણ ગુણાદિ અને ઘટાદિના સંબંધનું અવગાહન કરે છે. એ સંબંધ
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy