SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ २८६ गुजरातना ऐतिहासिक लेख १३ डलस्य खण्डितागुकविलेपनपिंडश्यामलविन्ध्यमोलविपुलययोधरायाः क्षितेः पत्युः श्रीशीलादित्यस्य सूनुर्नवप्रालयकिरण इव प्रतिदिन सं१४ वर्धमानकलाचन्द्रवालः केसरीन्द्रशिशुरिव राजलक्ष्मीसकलवनस्थलीमिवालं____ कुर्वाणः शिखण्डिकेतन इव द्विषतां परममाहेश्वरः परमभट्टा१५ रकमहाराजाधिराजपरमेश्वरश्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराज परमेश्वरश्राशालादित्यदेवः तस्यः सुतः पारमेश्वर्या कोपा१६ कृष्टनिस्तूंशपातविदलितारातिकरिकुम्भस्थलोल्लसत्प्रसृतमाप्रतापानलपपरिगतजग नंण्डललब्धस्थितिः विकटनिजदोईण्डावलंबिना सक१७ लभुवनाभोगभाजा मन्थास्फालिनविधुतदुग्धसिन्धुफेनपिण्डपाण्डुरयशोवितानेन पिहितातपत्रः परमेश्वरः परभट्टारक महाराजाधिराजपरम१८ श्वरश्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमश्वरश्रीशीलादित्य देपः तत्पुत्रः प्रतापानुरागप्रणतसमस्तसामन्तचूडामणिमयू१९ खनिचितरंजितपादारविन्दः परमश्वरः परमभट्टारकमहाराजाधिराजपरमश्वर श्रीबप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीला२० दित्यदेवः तस्यात्मजः प्रशमिताशषवलदर्पा विपुलजयमगलाश्रयः श्रीसमालिङ्ग नलालितवक्षा समपाढनारसिङ्घविग्रहोर्जिताडुति२१ शक्तिः समुद्धतविपक्षभूभृन्निखिलगोमण्डलारत्यः पुरुषोत्तमः पणतप्रभूतपार्थिवक रीटमाणिक्यमसृणितचरणनखमयूकजिताशेषदि२२ ग्वधूमुखः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमश्वरश्रीबप्पपादानु. ___ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर श्रीशिलादित्यदे२३ वः सर्वानेव समाज्ञापयत्यस्तु वः संविदितं यथा मया मात्रापित्रोरात्मनश्च पुण्य यशोविवृद्धय ऐहिकामुष्मिकफलावाप्यर्थ डहकवास्तव्यतच्चातुर्विद्यसा२४ मान्यपाराशरसगोत्रायाथर्वणसब्रह्मचारिब्राह्मणसंभुल्लाय ब्राह्मणडाटल्लपुत्राय बलि चरुकवैश्वदेवामहोत्रक्रतुक्रियात्युत्सर्पिणार्थं २५ सूर्यापुरविसये वप्पोइकानदीताहे वहुअवटकग्रामः सोदृङ्गः सपरिकरः सोत्पद्य मानविष्टिकाः सभूतपातः सप्रत्युन्दय:५. १३ वांया गुरु; शैल; पयो; प्रालेय; ५. १४ वांया चक्रवालः; राजलक्ष्मीमचलव; केतन इव पछी आपातका हवामां मावी छे. ५. १५ भी पतरामाभांबावपादा है; सुतः ५७ तिये। भाहीधा छ. वायो पारमैश्वर्य. १. १६ वांया निस्त्रिंश; प्राकारपरि; जगन्मण्डल. ५. १७ वाय| स्फालन; परममाहेश्वरः, परमभः परमे. ५. १८ वांया देवः ५. १९ वाच्या परममाहेश्वरः; परभेश्वरः; ५.२० वायो प्रशमिताशेष; बलदर्पो; मंगल; वक्षाः समुपोढनारसिंहविग्रहोजिताद्भुत. ५. २१ वांया लारक्षः प्रणत; किरीट; मयूखो. पं. २२ ॥२॥ महाराजाधिराज परमेश्वर पं. २३ वयो वाप्त्यर्थ. पं. २४ पाया मिहोत्र; त्सर्पणार्थ. पं. २५ सूर्या संशयात्म , वप्पोइका, पहेसा मे अक्षरे। हाय वच्चो डाय; ताहे हाय तटे अगर कठि भाटे १५रायुय. वायो विधिकः; सभूतवातप्रत्यायः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy