SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २८७ शीलादित्य ६ छानां ताम्रपत्रो २६ सदशाकरराधः सभोगभोगः सधान्यहिरण्याणयः सर्वराजकीयानामहस्तप्रक्षेपणीयः भूमिच्छिददेवब्रह्मदायव - - - - २७ भूमिप्रदन्यायेनाचन्द्रार्कार्णवसरित्क्षितिपर्वतसमकालीन पुत्रिकापौत्रान्वयभोग्य मुदकातिसर्गेणब्रहदायत्वेन २८ प्रतिपादितः यतोस्योचितया ब्रह्मदायस्थित्या भुंजतः कृषतः कर्षयतोरापरिमिशतो _____ वा न कैश्चिद्याषाध वर्त्तत- . २९ व्यमागामिभद्रनृपतिभिरे स्मिस्मद्वंशजरन्यानित्यान्यश्वर्य्यानस्थिरमानुष्यक सामान्य च भूमिदायफ३० लमवगच्छद्भिरयमस्मद्दायानुमन्तव्यः परिपालयितव्यश्च ॥ उक्तं च बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्यय३१ स्य यदा भूमिस्तस्य तस्य तदा फल ॥ यानीह दारिद्रभयानरेन्द्रर्धनानि धर्मायत नीकृतानि निमाल्य३२ वान्तप्रतिमानि तानि को नाम साधुः पुनमाददीत॥षष्टिवर्षसिहस्राणं स्वर्गे तिष्ठ३३ ति भूमिदः आच्छोचा चानुमंता च तान्येव नरके वसेदिति ॥ दूतकोत्र गाञ्जशाति श्रीजज्जुः ३४ लिखितंमिपं लम्पथतरुरन सश्यगुप्तनेति ॥ संवत् ४४१ तप्तप्त कार्तिक श्र स्वहस्तो मम ५.२६ वाया सदशापराधः; रण्यादेयः; भूमिच्छिद्रन्यायेन. ५. २७ गत तिना संतनी ? ॥ तिनी २३माता छूट सीमाथी थाय छे. या समकालीन; ब्रह्म. ५.२८ वांय वा प्रतिदिशतो यासेधे वर्तित. ५.२९ वाया रस्मद्वंशजैर; न्यैश्वर्याण्य; मानुष्यकं. ५. ३० पाया हायो. ५.३१ वांय। निर्मा५.३२ वाया पुनरा; सहस्राणि. ५.३३ ४६१५ गञ्जपति. ५.३४ पायो तमिदं....."सनुना शशिगुप्तेनेति. ८५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy