SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ६ानां ताम्रपत्रो पतरूं बीजुं १ पयोदश्यामशिखरचूचुकरुचिसमा विन्ध्यस्तस्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्याग्रजः क्षितिसहतेर्भुविभा स्यशुचियशाशुकभृतः स्वयंवराशिशल [राज्य] - २ श्रियमर्घ्ययन्त्याः कृतपरिग्रहः शौर्य्यप्रतिहतप्रतगदरपवसिप्रचण्डरिपुमण्डलमण्ड - लाग्रमिवालंबमानं शरदि प्रसभमाकृष्ट शिलीमुखबाणासना [ पादित ] प्रसा३ धनावा पराभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्वलनश्रुतातिशि---नोद्भासितश्रवणयुगलः पुनः पुनरुक्तेनेव रत्नालंकारे ४ णालङ्कृतश्रोत्रः परिस्फुरत्कर कसकटकीटपक्षतनुकिरणमविच्छिन्नप्रदानसलिलनिवहावसकविसलन्नवशैवलांकुरमिवाग्रपाणमु[ द्व.] ५ हन्धृतविशालरत्नवलनाजलधिवेलातटायमानजपरिष्वतविश्वंवरः परममाहेश्वर श्रीध्रुवसेनः तस्याग्रजो परममहीपतिस्पर्द्धादोः ६पनाशनधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमा लष्टाङ्गयष्टरतिरुचिरतरचरि तगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागसरभ ७ सवजीकृतप्रणतसमस्तसामन्त चक्रचूडामणिमयूख खदित चरणकमलयुगल : प्रोद्दामदारदोर्दण्डदलितद्विषद्वर्गदर्पःप्रसर्पत्पटीयः प्रताप < प्लोषः ताशेषशत्रुवंशः प्रणयीपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्त सुदर्शन चारः परिहृतबालक्रीडोनद्धः कृतदिजातिरेकविक्रम प्रसाधितधरित्रीत लोन ९ ङ्गीकृतजलशय्यो पूर्वपुरुसोत्तमः साक्षाद्धर्म्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वेप्युर्वीपतिभिः तृष्णालवलुब्धैर्थ्यान्यपहृतानि देवब्रह्मदेयानि १० तेषामप्यतिसकलमनः प्रसरमुत्संकलानानुमादनाभ्यां परिमुदिततृभुवनाभनन्दितोच्छ्रितोत्कृष्टधवलधर्म्मध्वजप्रकाशितनिजवंशो देवद्विजगुरू ११ न्प्रति यथार्हमनवरतप्रवर्त्तितमः होदृङ्गादिदान व्यसनानुपजात सतापोपात्तोदारकीर्त्ता परादन्तुरितनिखिलदिक्चक्रवालः स्पष्टमेव यथार्थं Jain Education International १२ धर्मादित्य द्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्यांकलापोवतश्चन्द्रिकयेव कत्यों धवलितसकलदिङ्मं थं. १ रुचिरसह्यविंध्यस्तन; स्याङ्गजः क्षितिपसंहतेरनुरागिण्याः; स्वयंवरमालामिव पं. २ वा प्रतिहतव्यापारमानमितप्र, पं. ३ वांधवानां तिशये पं. ४ यो कटकविकट; पक्षरत्न; नीयेनी पंक्तिर्माना भुजनो उ ઉપલી પંક્તિમાં ઘુસી ગયા છે, તેથી એમ દેખાય છે કે કોતરનારે હસ્તલિખિત પ્રતમાંથી નકલ કરી હશે. सेक. पं. ५ वांया वलयजलधि; भुजपरिष्वक्त; विश्वभरः; स्पर्शदो. पं. ६ वा षनाशन; माश्चिष्टांगयष्टि. थं. ७ वांया वशीकृत; स्थगित चरण; प्रोद्दामोदार. पं. वो लोषिता; प्रणयि; बाल; चक्रः; नधः. पं. ९ वांथेो पुरुषोत्तमः; इवसम्य; तृणल. ५. १० वी सरलमनः; मोदनाभ्यां त्रिभुवना; पं. ११वा महोहंग; संतोषो; कीर्ति; चतरा उ५२नुं ट्यमुळे भावे छे हैं प्यार हो छोडी हेवा आव्यां छे. पं. १२ वा सिन्या; कलाब; कीर्त्या. २८५ For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy