SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ २८४ गुजरातना ऐतिहासिक लेख २५ पुरुषाकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव स्वयमभ्युपपन्नः प्रकृति भिरधिगतकलाकलाप कान्तितिरस्कृतसलांच्छनकुमु२६ दनाथ प्राज्यप्रतापास्थगितदिगंतराल प्रध्वसितध्वान्तराषिःसततोदित सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन माग२७ मपरिपूर्ण विदघान संधिविग्रहसमासनिश्चयनिपुण स्थानमनुपादेशं ददतं गुणवृ. द्विविधाजनितसंस्कारासाधूनां राज्यशालातुरीयं त२८ न्त्रयोरुभयोरपि निष्णातः प्रकृतिविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगवितः कान्तोपि प्रश्रमी स्थिरसौहार्दोपि निरसितादोषदोपवतामुद. २९ यसमुपजनितजनानुरागपरिवहितभुवनसमर्थितप्रथित बालादित्यद्वितीयनामा परमेश्वरः श्रीधरसेनः तस्य सुतः तत्पादकमलप्रणामधरणि३० कषणजनितहारिणलांच्छनललाटचंद्रशकल शिशुभाव एव श्रवणनिहितमौतिका लंकारविभ्रमामलश्रुतविशेष प्रदानसलिलक्षालिताग्रहस्ता३१ विदः व्यास इव मृदुकरग्रहणादमंदीकृतानन्दविधिः वसुंधरायाः कार्मुकेव धनु द्वेद इव सभावितागप्रलक्ष्यकलाप प्रणतसमस्तसामन३२ मण्डलोपमोलिभृतचूडामणिक्रियमनशासनः परमेश्वरः परमभट्टारकमहाराजा धिराजपरमेश्वर श्चक्रवत्तश्रीधरसेनः ३३ तत्पितामहम्रातृश्रीशीलीदित्यस्य शाजपाणेरिवाग्रजन्मनो भक्तिबन्धुरावयव....रति धवलेया तत्पादारविंदप्रवत .... .... ... .... .... .... .... ३४ चरणनखमणिरुचा मंदाकिन्येव नित्यमलितोत्तमांगदेशस्यागस्त्यस्येव राजर्षेर्दा क्षिण्यमातन्वानस्य प्रबलधव३५ लिना ययशसां वलयेन मंडितककुभा नवसिविरलिताशेषाखंडपरि३६ वेशमंडलस्या ५.२५ वांया वृत्तिभिः, कलापः. ५. २६ वाया नाथः; प्रताप; तरालः; प्रध्वंसित; सततोदितः: नुबन्धन. ५. २७ पाया विदधानः; स्थानेनुरूपमादेशं दहद विधानजनित; तुरीयत. ५.२८ पाया प्रशमी; पडी दोष 53160 नपा . पं. २९ पांया परममाहेश्वरः श्रीध्रुवसेनः. ५.३० वांय जनितकिणलां; शकल: मौक्तिका; विशेषः. पं. ३१ वांया रविंदः. सामन्त. कन्याया इव; कार्मुके ध; संभाविताशेषल; कलाप. ५.३२ पाया मंडलोत्तमांगधृत; मणीक्रियमाण; परममाहेश्वरः; रचक्रवर्तिश्री. ५.३३ १या वाङ्गजन्मनो; ५२ ५२ मेटावे वयव पछी ७ पहा छ। हवामांसाव्यां छ. ३४ायतरनारने तरिमित Bedi भुश्दीन शे. पांय। धवलया; प्रवित्तया. ६.३४ पाया नित्यममलि. ५.३५ वाय। म्नायशसां; नभसि. विदलिताखंड. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy